पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः १०७ अत्र वास्तवभिन्नेऽ २०६७१४३६६६८० स्मिन् ३६४४७६११२५०० समयोगवियोगेन भागात्मकसृजः =११° , २०६७१४५६६६८० -११ २१ ३४४७६११२५०० २१ _१११,२१४२०६७१४५६६८०-११४३६५४७६११२५०० २१ २१ ४ २४४७६११२५०० ११° १७३५६६६०८० २१' २१४३६४४७&११२५०० — ११° _१७३५६६६०८०४६०x११ २१' २१X ३६४४७६१ १२५००४ ११ _११, १७३५६६४०८०४२०X११ २१ ' ७४३६४४७६११२५०० X ११ _११ , १७३५६६४०८०x१०X १ २१ ८ * १९७२३६५५६२५०x११ _११, १७३५६६६०८००x११’ २१ १५१८७४४५८३१२५० ११ २१ ११ ३४१३८१२५० ८७५+' १७३५६६६०८०० अत्र भिन्न ३४१३८१२५० मिदं रूपाल्पत्वात् त्यक्तमाचर्येण । १७३५६६६०८०० अतो मध्यमः कुजोऽहर्गणान्ते भागादिकः =(२+१) प्र = ११ध' ११अ उपपन्नं कुजनयनम् । २१ ८७५ + अत्र भाष्यकर्ता चतुर्वेदाचार्येण कुजानयनार्थं विलक्षणैव रीति: प्रतिपादिता स्ववासनायाम्। तेन कल्पकुजभगणभागानां खण्डद्वयं विहितम् । तत्रैकखण्डघ=