पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ ब्राह्मस्फुटसिद्धान्ते। ततोऽनुपातेन भागात्मिका दैनन्दिनी कुजगतिः = २२६८२८५२२४ १२४२० १५७७&१६४५०००० चतुभिरपवर्तनेन =२२६६८२८५२२४३X३० ३६४४७६११२५०० _ २०६७१४५६६८०९ ३६४४७६११२५०० - ७ १ + १ + __ १७२१४३५२२८० &+ १–१ + १८६५००२१४६० = $ १+ १ + ०-(१-१७२१४३५२३८० १८६५००२१४६० ) १+ १ + १७३५६६६०८० १०–. W° १८६५००२१४६० अत्रासन्नमानग्रहणेन -- लब्धयः क्रमेण = ०, १, १, १० आसन्नमानानि = १, १, १, ११ ११ अत्राचार्येणे - कर्म कृतम् दं मानं संगृह्य ।