पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः १०५ २७०००० + २६०७ ३ २&&०७७ ५१० ० ० ५४००० ( २&&०७७' ४° '५४००० ॐ अहर्गण८४ " अहर्गेण +_(२&&०७७ ) २६२०७७ अहर्गण ४ + X अहर्गेण ६० X ५४००० ६०५४० ०० ) ११२ ४+ ६०x ५४७ ००x१२ ।+ अहमीण = २०७७ + N) X अहर्गण १३०, ६ अहर्गेण ४ अहर्गण° + =अंशादिबुधशीघ्रोच्च, इससे आचायत उथपन्न हुआ । ६५ (४+१३०)*अहर्गेण -४ अहर्गण+ई १३० र्ट - , इससे ‘दिनगणः कृतसशुणित:’ इत्यादि भास्करोक्त उपपन्न हुआ ।। ४७ ॥ ४४३Xग्रहगण — अंशादिबुशीऽ 'N ४° ५'1३२’।१८२८= वास्तवबघशीघ्रोच्चगति, ४=अवास्तव, बधशीघ्रोच्चग ३६० ॐ कल्पबुघशीघ्रोञ्चभगण=बुधशीघ्रोच्च के कल्पांश। = कल्प में अवास्तवबघशीघ्रोच्चांश । दोनों के अन्तर करने से ३६०xफल्व बुधशीउभ~~४ ककुकल्प में वास्तव और अवास्तव के अन्तरांश (३६०x कल्पबुशीउम-४ ककुअहर्गण =) अतः अहर्गणसं अन्तरांशः १२ अहर्गण १२ ककु ३६० कबु शीउभ-४ ककु १२ अहोण १२ अन्तरांश इसलिए अहर्गणसंप्रवास्तववुशीउच्चांश +अन्तरांश==वास्तवबुधशोस्रोच्चांश- १२ अहर्गेण ६ अहर्गेण =४ प्रहगए + १३० =४ अहर्गेण + इससे भी आचायोंक्त उपल ६५ हुआ ॥४७॥ प्रकारान्तरेणोपपत्तिः अथ कल्यकृजभगणा:=२२६६८२८५२२० कल्पकुदिनानि=१५७७८१६४५००००