पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः १०६ वि. भा.-कलात्मको गुरुः=५ अहर्गण-अहंगण , महीमितादहर्गणादित्या ५ ५४ दिना रूपतुल्याहर्गणेऽर्थादेकस्मिन् दिने कलादिका गुरुगतिः=०४५e' 1%"1" भास्करोक्तापीयमेव । 11 अहर्गण एवं शुक्रशीघ्रोच्वम्= अङ्कगण वलाःअत्राप्येकस्मिन् ६२ दिनेऽशादिका शुक्रशीघ्रोच्चगतिः=१°३६’७"४४३१ " अत्र भस्करमतेन ३१ स्थाने ३५ समागच्छन्ति सावयवे ।४८। अत्रोपपत्तिः 7A P एकस्मिन् दिने गुरोः कलादिकागतिः=ynge ५४ee’ ", अत्र ५’=अबा स्तवगतिर्गुरोः स्वीक्रियते तद वास्तवावास्तवगत्योरन्तरम्=अवास्तवणुगति वास्तवणुगति=५’-(४५e"e"e") =०'१०५०।५१०५०५१ ५१ १७१०००+१७ एतस्य स्वरूपान्तरं क्रियते ५० "५१ =५०+&== ५०+ १०१७ - १०१७ २०४६०- १२०० ° (१२००*६०-७२००० (७) स्वल्पान्तरात्रः -७१५ -३५५ ३५८ अतो गुरो १०१७ ५ अहोण वस्तवगतिः =५’ -$ततोऽहर्गणसम्बन्धिकलामकगुरुः=५ अहर्गण - ३५४ ३५४ =हालाः २"+ १०१७ ७२००० एतावताऽऽचायक्तं गुरोरानयनमुपपन्नम् । ५९-=वास्तवगुरुगति । अत्र प्रथम- ७१ खण्डस्यांशात्मककरणेन --(”-(७) ततोऽहर्गणसम्बन्वियः ६० ७१ १२. गुरू-(इ)-(ङ७) एतावता ‘द्युमणिभिः कुनगैरित्यादिभास्करोक्तं मप्युपपद्यत इति । अब गुरु और शुक्रशौघोच्च का आनयन करते है ५ अहर्गण हि. भा.-कलात्मक गुरु–५ अहर्गण-Agg", रूपसुल्य अहर्गण से कलदिक गुगति । =४५ee"1€ यही भास्करोक्त भी हैं । एवं शुक्रशीघ्रोच्चः =श्री अंश ,NP