पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमTधकारः १०३ अथ वृधशीघ्रोच्चानयनार्थं । पूर्वोक्त प्रकारेणैकस्मिन् दिनेऽऽचार्योक्तप्रकारेण बुधशीघ्रोच्वगतिः= ४५३२१८ १८२८’’ ततोऽनुपातेन बुधशीघ्राच्यांशाः =अहर्गण (४५३२ ’ १८२८"")=४xग्रहण+अहर्गण (५1३२’११८२८"") अथा ५३२ ’। १८५२२८ ' स्य स्वरूपान्तरं क्रियते ५३२ १८+३=५३२१८+३=५३२ १०+७२७७ =५३२+२७७ =५। २८८०० २७७ -शर --+-५ २९०७७ । २६०७७ _२७००००+२६०७७_२६९०७७ ५४००० ५ ० ० ० २e०७७५x€०० ०७ © $ ® ततः (४+२६०७७ ' २४६०७७ अहर्गण=४° अहर्गण+ ॐ अहर्गेण ५४००० ६० X५४००० = • २&&०७७ ४+ ६०X५४००० ) अहर्गण =(^'६०४५४०००४१२) अहर्गण= (४+१) अहर्गण २६०७७ ६ अहर्गेण” =४ अहर्गण'+ =बुधशीघ्रोच्चमंशाद्यम्, एतावताऽऽचार्योक्तमुपपद्यते। ६५ ४४३ अहर्गण (४ +;) अहर्गण- ४ अहर्गण+ १३०=ऽघशीघ्रोच्चसं शद्यम् , एतेन ‘दिनगणः कृतसङगुणित' इत्यादि भास्करोक्तमप्युपपद्यत इत ॥ ४७ ॥ अथवोपपत्तिः ४५३२१८२८ ""=वास्तवबुधशीघ्रोच्चगतिः । ४= अवास्तव ४४ककु बुधशीघ्रोच्चगतिः ३६०४कल्पबुधशघ्रोच्चभगण=कल्पांशा बुधस्य, -कल्पेऽवास्तवांशा बुधस्य।