पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ ब्राह्मस्फुटसिद्धान्ते ८० क्षञ्च_८० क्षशे ४३ -=परन्तु आचयं कथित क्षयशेष को ग्यारह से भाग देने से भास्कर ६०४७ ६०४७४३ क्षशे X ३ ८० क्ष x ३ क्षशx३ कथित क्षयोः ११ ६०x११४७ ४३-७४११४६४४३-१३८६ = क्षय .. _ ८७ क्षरोX३ क्षशे ४३ =१२ क्षयघसंचां अतः अहर्गणान्त कालिक अंशामक चन्द्रः ६६३ १७३ क्षशे ४३ पंशारमफरवि+ १२ गति+ १७३ इससे आचायक्त उपपन्न हुआ इति ॥४६॥ इदानीं वर्षान्तिकादहर्गेणाद् भौमादिग्रहमन्दफलानयनार्थमार्याचतुष्टयमाह एकादशलिप्ताशा भौमः शरसप्तवसुभि ८७५ रिन्दुयमैः २१। कृतगुणितद्युगणांशः पञ्चरसैः ६५ षट्पृधः शीघ्रम् ॥४७॥ वा. भा.-भागो नन्दशशांकैः शशिसूर्यस्वरयमैश्च शशिपातः रविमण्डला न्तिकयुता मध्या भगणान्तिका शेषाः । स्पष्टार्थमिदमार्याचतुष्टयम् । यतस्त्रे राशिकेन सर्वग्रहाणां फलानयनस् । भौमस्य तावद्यथैकविंशकेनाहरौणेनैकादशांश भौमो भुङ्क्ते तदिष्टाहर्गणेन किमिति तथा शरसप्त च त्रिभिश्च दिनैः सवनै- यंयैकादशलिप्ताश्च भौमो भुते तदिष्टाहर्गणेन कियतीरिति । लब्धं फल द्वय- योगो रविमण्डलाद् भवति भौमः । एवं बुधोऽपि यद्येकसंख्येनाहर्गणेन चत्वारोंऽश बुधस्य भवन्ति तदिष्टाहणेन किमिति पुनः पञ्चरसैदिने यदि षटभागा भवन्ति , तदिष्टाहर्गणेन किमिति, पुनर्यदि कृतरसगुणतुल्यंदिनैः पञ्चलिप्ताः साध्यन्ते । लब्धफलद्वययोगो बुधः ।॥४७॥ .--- ११ अहर्गेण अहर्गणL. .. ११ । बुध कला तथ ६ अहर्गेण, शघ्रोच्चमंशाद्यसु = ४ अहर्गण+ ॥४७l ६५ अत्र रूपमितमहर्गणं प्रकल्प्य “महीमितादहर्गणात्फलानि यानीत्यादि भास्करोक्तप्रकारेण कुजस्याऽऽचार्यप्रकारेण मध्यमा गतियेंद्यानीयते तदा ३१'।२६।। २८७ ” भवति, भास्कराचार्योक्तापोयमेव ततो विलोमविधिना खण्डगुणन योगादिनाऽऽचायोंक्तमध्यमकुज सिद्धिर्भवतीति ॥४७॥ PAD