पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
8
ब्रह्मसिद्धिः

'विविक्तस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसंबद्धयोः कडशो द्रधृदृश्यभावः; न हि चित्यासंसृष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्त्येव संबन्ध इति चेत् , न, चितेः शुद्धत्वात् अपरिणामात् अप्रतिसंक्रमाच्च । दृश्या बुद्धिश्चिातिसंनिधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? +अतदात्मनस्तदवभासः; न तर्हि परमार्थतो दृश्यं दृश्यते ; परमार्थतश्चाह- श्यमानं द्रष्टव्यतिरिक्तमस्तीति दुर्भणम् । योऽपि मन्यते-—दृश्यतयैव दृश्यं व्यवस्थाप्यते, न संबन्धेन ; दर्शने च “ इदमू’ इति परार्थोपविषयम् । स वक्तव्यः—सत्यं पराङ्पविषयम् ; तवेकस्यैवात्मनस्तथा तथा ‘ -विपरिणामा द्विवर्तनाद्वा दर्पणतल इवामनः ; दर्पणतलस्थमात्मानं तथा हि विभक्त मिवात्मनः प्रत्येति ; चितेस्तु *विभक्तमसंसृष्टं तया चेत्यत इति 'दुरवगमम् । 'द्रष्टरव्यतिरेको १11 एवं च दृश्यस्यान्नयते— ६ आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति " इति । तस्मात् सुष्ठूक्तंमेकमिति ।

क्षणिकज्ञानात्मवादिनस्तु सवासनरेशसमुच्छेदाज्ज्ञानोपरमलक्षणमेव बलप्राप्तिमाहुः ; तथा - "‘न प्रेत्य संज्ञास्ति ” इति ; अन्ये तु च भूयते समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारापप्लवविशुद्ध"ज्ञानोपादलक्षणम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किंचिदस्तीति तदर्थानि शास्त्राणि तदर्याश्च प्रवृत्तयो व्यर्थाः स्युः तथा हि-विद्यास्वभावं चेत् , न किंचिन्नि वर्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ; अविद्या स्वभावं चेत्, ‘तस्य नित्यत्वे पूर्वस्वभावात्यागात् स्वभावान्तरानपत्तेश्च; एवमुक्षयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्यायाधोच्छेतुमशक्यत्वात् । तान् प्रत्याह-अमृतमजमिति । न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्यम् अविद्याया निवर्यत्वात् सर्वप्रवादेषु चानादिरप्यविद्योच्छेबा , ।

भ्युपगम्यते । न ब्रूमऽनादेनच्छेद इति, किंतु नित्यस्य ब्रह्मणः स्वभावस्य;


विवृक्त-B

A and B omit स्व

संक्रमत्वाच-

अतथात्मनस्तथावभासः--B;

अतदात्मनस्तथावभासःA

A and B

पारेिणामात-A and B.

Bonits तले.

विवक्त-A

दुरभिगमम्--B.

10 Bomits O omit

C, B¢h, 4-5-6.

B¢h2 4 -12.

13 विज्ञानो–A.

A adds

15 A and तस्य.

16 B omit एव च.