पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जसंसिद्धिः 10, 'विविक्तस्वभावयोरसंसृष्टपरस्पर स्वरूपयोरसंबद्धयोः कीदृशो द्रष्ट्रदृश्यभावः; न चित्यासंस्ष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्येव हि संबन्ध इति चेत् , न, चितेः शुद्धत्वात् अपरिणामात् अप्रातिसंक्रमाय । दृश्या बुद्धिश्चितनिधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता ? 'अतदात्मनस्तदवभासः; न तर्हि परमार्थतो दृश्यं दृश्यते; परमार्थतश्चाह श्यमानं द्रष्टव्यतिरिक्तमस्तीति दुर्भणम् । योऽपि मन्यते—दृश्यतथैव दृश्यं व्यवस्थाप्यते, न संबन्धेन दर्शने च ‘इदमू’ इति पराश्रुपविषयम् । स

वक्तव्यःसत्यं पराष्ट्रपविषयमू ; तवेकस्यैवात्मनस्तथा तथा ‘विपरिणामा - द्विवर्तनाद्वा दर्पणतल ' इवामनः ; तथा हि दर्पणतलस्थमात्मानं विभक्त- मिवात्मनः प्रत्यति ; चितेस्तु °विभक्तमसंसृष्ट तया चेत्यत इति 'दुरवगमम् । 'एवं च द्रष्टुरव्यतिरेको दृश्यस्यान्नयते—१% 11 आत्मनि विज्ञाते सर्वमिदं विज्ञातं " इति । । भवति तस्मात् सुष्ठूक्तमेकमिति क्षणिकज्ञानात्मवादिनस्तु सवासनकृशसमुच्छेदाज्ज्ञानोपरमलक्षप्रमेव बलप्राप्तिमाहुः ; तथा च श्रूयते —" "न प्रत्य संज्ञास्ति " इति ; अन्ये तु समुच्छिन्नसकलवासनत्वद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोपादलक्षणम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किंचिदस्तीति तदर्थानि शस्त्राणि तदर्याश्च प्रवृत्तयो व्यर्थाः स्युः ; तथा हि—विद्यास्वभावं चेत् , न किंचित्रि वर्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ; अविद्य स्वभावं *तस्य नित्यत्वे पूर्वस्वभावात्यागात् स्वभावान्तरानपत्तेश्च चेत् , एवमुञ्जयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्ययाश्चोच्छेतुमशक्यत्वात् । तान् प्रत्याह--अमृतमजमिति । न च शास्त्राणां मुक्यानां च प्रवृत्तीनां वैयर्यम् , अविद्याया निवर्यत्वात्; सर्वप्रवादेषु चानादिरप्यविद्योच्छेषा भ्युपगम्यते । न ब्रूमोऽनादेर्नुच्छेद इति, किंतु नित्यस्य ब्रह्मणः स्वभावस्य; विवृक्त-B. ° पारेणामातू–A and ११ B¢h. 2-4-12. P A and Bomit स्व 13 विज्ञानोA २ संक्रमत्वाचomits तले. -A and B. 7 Bo 14 A adds च.

  • अतथात्मनस्तथावभासः -B; १ विविक्तCA.

अतदात्मनस्तथावभासः--A. १ दुरधिगमम्-B. इष्ठ A and B. तस्य, 10 B omits एव च. 1 C. Brh 4-5-6. 15 A and B omit 16 o-omit इति,