पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
6
ब्रह्मसिद्धिः

गमश्न ; 'न चान्यथानुभवे सुखमिति परामर्शः; न च । तत्रास्मनोऽन्य दनुभवनीयमस्ति ; तया चाहरहर्बललोकावाप्तिः श्रयते । तत्रान्य आहुः दुःखोपरमदपि तथा परामर्शसिडेनैकान्ततः सुवित्वसिद्धिः । तान् प्रत्याहुः--अन्यथाभावेऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता । तत्राहुः--उभयथा व्यपदेशस्य दर्शनादुपप तेश्च न व्यपदेश’मात्रादर्थसिद्धिरित्यलमतिविस्तरेण ।

अत्र केचित् – भोगव्यवस्थाभात्, मुक्तसंसारिविभागोपपत्तेश्च, इक्छक्ते श्रार्यववात् खामनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात् , दृश्यस्य च सुरवदुःखमोहमेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविमागा भाषनिमित्तोपचारान्मन्यन्ते; <« "आत्मैवेदं सर्वम्" इति च तादर्चनिमित्तोप- चारात् । तान् प्रत्युच्यते—एकमिति । १ ‘इन्द्रो मायाभिः पुरुरूप ईयते’ " इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः; तत्र कथमेकत्वमु- पचरितमेति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः—नेह नानास्ति किंचनइति ; नानात्वदर्शननिन्दा ” च— « ‘मृत्योः स मृत्युमामोति ” इति; मेदवर्शनस्य भेददृष्टिरिव चाभावः-भ्रमात्–"' य इह नानेव पश्यति “ इति इवशब्देन प्रकाशितो नोपचरित एकत्वेऽवकल्पते । काममुपचारादस्त्वेक त्वम् , न तु भाविकस्य नानात्वस्य निवृत्तिः । साप्युपचारेणैवोच्यत इति वेद, न, प्रयोजनाभावात् ; सति निमित्ते प्रयोजने चोपचारः; न च नाना स्वनिवृयुपचारे प्रयोजनं पश्यामः; विपर्ययाच; अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्यंत सा; हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् तथा हि सर्वतो . निवृ सस्य निःश्रेयसमित्यपि संवादः । तथा " एकमेवाद्वितीयम् ” इत्यवधारण द्वितीशब्दाभ्यां तस्यैवार्यस्य पुनः पुनरभिधानात् सर्वप्रकारभेदनिवृचिपरता श्रुतेर्दश्यते ; अभ्यासे हि भूयस्त्वमर्थस्य भवति, यया ‘अहो वर्शनीया,

अहो वीनीग’ इति ; न न्यूनत्वमपि; दूरत एवोपचरितवम् ।


नान्यथा सुखानुभवे--C

बैंकाकषाप्तिः--A and B

२ नैकान्तक:-0

ORed. 7-2

७ Bh-5-19

ईयते थुता इति.B

Bra, 4-4-19

Chand. 8-4-1