पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९३

विकिस्रोतः तः
अस्य पुटस्य पुटपरिशीलनं न आवश्यकम् ।
4
ब्रह्मसिद्धिः

इति च न स्यात् ; तद्वत्तया 'व्यपदेशे आद्वितीयामिति न युज्यते । असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम्, पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेषश्च कथं पुरुषार्थःउच्यते—फलवत् कर्तृवच्चेदं द्रष्टव्यम् ; तया हि प्रमाणस्य फलमर्थान्तरमनश्नन्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च । न च तदसंवेद्यम् , तदसंवेव सबसवेषत्वप्रसङ्गात् , ‘तकृतत्वात् संबंबमाबस्य भावानाम् । न च संवेद्यम् , फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च । तस्मात् सेवेद्यम् , आत्मप्रकाशत्वात्; असंवेद्य च, विषयवत् कर्मभावाभावात् । यथा च कर्तर्यात्मन्यसंवेषे सेविदेव न स्यात् । न हि तवैवं भवाति

  • भयेदं विदितम् इति ; न खात्मासंवेद्यः फले विषये चानुसंघातुं शक्यः ।

अननुसंधाने च स्वपरसंवेधयोः कोऽतिशयः ? न च संवेयःकर्मत्वे फर्तुर्यतिरेकप्रसङ्गात् अनात्मत्वप्रसङ्गाच्च। तस्मादात्मप्रकाशतैव तस्य संवेद्यता । तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न सेवेद्यःकर्मन्यमावात् । न चासंखेचः, स्वप्रकाशत्वात् । तत् केन कं पश्येत् १ ” इत्यपि निषेधः कर्मबिषयः; तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते ¢¢यदास्य सर्व- मात्मैवाभूत् ” इति ।

अन्ये मन्यन्ते—द्विविधा धर्माः—भावरूपा अभावरूपाजेति ; तत्रा भागमा नाहैतं विनन्ति, यथा-- 'एकममृतमजम्" इति ; न हि मेदो वयव्ययानां निवृत्तिः किंचिद्वस्तु, येन हैतमावहेत् । आनन्दश्च यदि भावः तस्य अभिवे विज्ञाने बर्मः स्यात्; अथ विज्ञानं धर्मिरूपम् , आनन्दो भर्मः; डेकस्य रूपे सुज्येते, विरोधात् तत्र “ विज्ञानमानन्दं ब्रह्म ” न हें इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोभेदाददैतषिघातः । स्यादेतत् धर्मोऽपि धर्मिणो न मित्रः, मेदे गवाधवद्धर्मधर्मिभावानुपपत्तेः । तदसत्, अमेवेऽपि घर्मरूपबत्तदनुपपचेः; तस्मात् कषंचिद्भिन्नो ; तथा धमेःचात्यः न्तिमेवाभावधृतिः = "एकमेवाद्वितीयम् ” इति न युज्यते ; एवं योऽप्ये-

कस्य रूपद्वयं प्रतिपद्यते । तस्माद्विज्ञानात्मनो अमुषो दुःरवभावोपाभिरेवा


च व्यपदेशः--B तकर्तृवात्-B. मयैवैA A Bh45-16.

यदा त्वस्य-B. B¢h4-5-16. A omits इति. ih-U 1.

Brh. 3-8-28.

मावयोः-A 10 Obad. 6-9