पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९१

विकिस्रोतः तः
अस्य पुटस्य पुटपरिशीलनं न आवश्यकम् ।
2
ब्रह्मसिद्धिः

सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात् सुखमिति, कुम्भीपाके पच्यमानस्य नरकान्तरदुःखाभावात् सुखित्वप्रसङ्गः ; एनेन्द्रियादुःश्वस्य च इन्द्रियान्त रद्वारदुःखाभावात् । इतश्च, अदुःखस्यापि विषयविशेष'संपर्कात् संवेषादोत्पत्तेः। यत्रापि दुःखविगमःतत्रापि न तन्मात्रमेव सुखम् , अन्नपानविशेषोपादानात् दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति ; न च स विशेषवान् , येन तद्विशेषाय तरसाधनविशेषोऽपेक्ष्येत ; सुखे त्वतिशयबवाद्युक्ता तत्साधनाति शयपेक्षा

यदपि मन्यन्ते-यदापि नान्यदुःखं निवर्यम् , तदापि कामस्य दुः वात्मकत्वात् तांनंबहेणरूपं सुखम्; तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात्; भवति च मध्यस्थोऽपि रमणीयगिषयसंपर्क हादान् । स्यादेतत्--यत्रैव कामः स एव सुखयति बिषयः, नेतरः, तस्मात् कामनिवृत्यैव विषयाः सुखयितारः ; अन्यथा य एकस्य सुमुखः स सर्वस्य स्थान ; फ़ामनिवृध्या तु सुखत्वे यत्र‘ यस्य कामोऽङ्गिरुनिः स एव तस्य सुरव इति युज्यते ; तत्राकामस्यापि विषयविशेषोपभोगान् कामाभिव्यक्त तन्निवृत्तौ तसुखिल्वमिति ! तदप्यसारम् , यतो विषयोपभोगा नावश्यं मनिबर्हणाः । उक्तं हि ‘ 'न जातु कामः कामानामुपभोगेन शाम्यति ” इतैि’ ; तथा ४ ‘भोगाभ्यासमनु विद्वर्धन्ते रागाःकौशलानि चेन्द्रियाणाम् ” इति । विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आदः स्यात्; समाने च प्रार्थितार्थलमे’ प्रमोदभेवो न स्यात्, मनिभैर विशेषात् । स्यादेतत्--कामातिरेकं तनिवृत्तौ सुरातिशयाभिमानः, इतरत्रा न्यथेति । तत्र न कामातिरेकात् प्रयस्यन्तमवात्रोऽथ न तथा प्रीणयति, बथानार्थितो विना प्रयासादुपनतः तथाहि-क्लेशादवाप्तोऽयमिति न तेन तया प्रीयते, यथानासितोपनतेन । कामाभावमात्रे च सुवेऽमितविषयो पभोगे न मोगाक्खायुः पूर्वपरे अवस्थे मिषेयाताम् काममभ्यंसे ‘था

पराक्स्था "न भित । मोगाक्स्यायं अस्तकाम एवेति चेत् पूर्वं


१ योगात्---B.
२ मन्यते-B.
३ यस्य यत्रैव-0.
४ Manए. 2-94,

५ A and 0 omit इति.
६ Yogatabay, 2-15.
७ अतिरेकप–B.
८ काममं)--A.

9 Aoni .
1० Boita न.