पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिका 11 Page. ILine. सामान्यतो जगकारणखेन लोकसिद्धस्य वस्तुन उपनिषद्भिः कृत्स्नविकरुपातीतत्वेन बोधनस्य संभवात् नाप्रमाणत्वं वेदान्तानामिति सिद्धान्तस्य वर्णनम् ... 156 21 लोक सर्वप्रत्ययवेद्यत्वात् ब्रह्मणः नत्यन्तमप्रतीतं ब्रह्म भवितु मर्हति । आबिद्यकविशेषशबलिततया प्रतीतमेव बल वेदान्तैः विशेषविलयेन शुद्धे प्रतिपाद्यत इति प्रका रान्तरेण सिद्धान्तस्य वर्णनम् । । ... 157 10 पुरुषार्थतायाः प्रमाणलक्षणत्वात वेदान्तानां प्रवृत्तिनिवृत्तिरूप- पुरुषार्थबोधकत्वात् अप्रामाण्यं स्यादित्याक्षेपः • → 157 28 उपेक्षायास्तवज्ञानस्य च पुरुषार्थत्वविशेषात् तत्फलकत्वंटेदा न्तानां प्रामण्यमस्येवेति सिद्धान्तस्य वर्णनम् ब्रह्मसाक्षात्कारार्थप्रवृत्तिजनकत्वाच्च वेदान्तानां प्रामाण्यमध्या- हतमिति प्रकरणोपसंहारः .. ... ... 159 10 4 ... 158 इते चतुर्थः काण्डः ,