पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

() विषयसूचिका ageLine. ... 147 16 त्रीहीनवहन्तीत्यादौ संस्कारस्य त्रीषर्थताया इव ज्ञानस्यापि आत्मखरूपैदमर्यस्य प्रतीतेः ज्ञानविधिरेव आत्मस्वरूप साधयेत् इत्याक्षेपः . सत्यं ज्ञानेनात्मा प्रतीयते इति तिध्याति, न तु आस्मा स्वस्वरू पेण सिध्येत् । यतः पररूपेणापि ज्ञानमर्थस्य भासकं भवतीत्यन्यथाख्यातिप्रतिष्ठापनेन समर्थनम् । अत आमखरूपप्रतिपत्तिः न ज्ञनविषिबलादायातीति सिद्धाः न्तस्य वणेन •• • • •• 148 22 अख्यातिमात्रवादिनः सर्वसंप्रतिपन्नमविद्याद्वैविध्यं दुरुपपादम् .. 149 1 जानातेस्तथंबोधविषयतया आत्मनः सयं रूपमेव ज्ञानस्य विषयः, नाभूतमारोपितमित्याक्षेपः ... 161 13 151 19 वेदान्तानामुपासनाविधिपर्वमिति द्वितीयप्रतिपत्तिविधेर्युदासः . 168 15 नोदनालक्षणसूत्रण वेदार्थसामान्ये चोदनायाः प्रामाण्यस्य प्रतिपा- दनात् उपनिषदां सिद्धार्थपराणां विधिपरत्वमङ्गीकरणीय- मिति आक्षेपः ..: लोकप्रसिद्धधर्ममुद्दिश्य चोदनालक्षणत्वमुच्यते, न वेदार्यसामा न्यस्यति समाधानम् .. ... 155 12 ... 166 18 इति नियोगकाण्डः चतुर्थः काण्डः , पदानां प्रमाणान्तराधिगतार्थबोधकत्वस्वभार्यात् बक्षणः प्रमा णान्तरनचिगनतया न नदोधकत्वमौपनिषदानां वा म्यानामिति सबंध अप्रमाणान्येव बेदान्तवाक्यानीत्या प ... 1664