पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसंचिका Pago. Ltd. 181 11 आरमदर्शनात्पूर्वं यादृशी सुदृढ बन्धानुवृत्तिरासीत् , न तादृशी ब्रह्मविद आरमदर्शनानन्तरं, किंतु आभासिफीति सिद्धान्तस्य वर्णनम् प्रवृत्तभोगानां कर्मणां भोगेनैव नान्यवत् युज्यत एव कंचित् कालं बधानुवृत्तिरिति मतस्य वर्णनम्_ विद्ययैव कर्मणां विनष्टत्वात् न भोगप्रतीक्षेति खमतेन पूर्वोक्त- मतस्य निरासः यदि तत्वज्ञानानन्तरं संसारोऽनुवर्तमानोऽपि न पुरुवं बभ्राठि, तदा कृतं शब्दजन्येन तेनैव, किमर्थमुपासना नाम का 1B४ 20 13B चेदन्या अपेक्ष्यत इत्यक्षपः 1B4 शब्दस्य ज्ञानस्य परोक्षरूपत्वात् न तत् अपरोक्ष प्रपञ्चवभासं प्रतिबन्धं शक्नुयादिति आत्मतवापरोक्षजननाय उपस - ना आवश्यकीति स्वसिद्धान्तस्य वर्णनम् .. 184 8 ब्रह्मविद उत्तराघश्लेषस्य प्रतिपादनम् 134 14 बक्ष न शाब्दज्ञानस्य विषय इति मतस्य निराकरणम् 184 19 बक्षणो विधिविषयत्वाभावेऽपि अपहतपाप्मत्वदश्रुत्या ब्रह्म ... 135 22 सत्यतात्याक्षपः 1835 23 ब्रड एवं प्रतिपत्तव्यम्’ इति ज्ञाननियोगपरत्वाच्छूतेः , न तद्वलात् ब्रह्मसिद्धिरिति समाधानम् ब्रह्मविषयज्ञानस्य विधिरंध विशेषणभूतं ब्रह्म साधयेदित्याक्षेपः.. 186 10 अविद्यमानस्य विषयस्य समरेषेणापिं ज्ञानविधिसंभवात् न तद् लान ब्रह्मसिद्धिः सुवचेति समाधानम् ... 186 18 थतास्तस्य वस्तुनोऽतथाभवेन प्रतीतेरसंगतस्वात् न समारो पेण बुद्धिसंभवः । एवं च ज्ञानविधिनैव बध सेत्स्य- तीति आक्षेपः अन्यथाख्यातेरावश्यकत्वस्य स्थापनन पूर्वोक्तक्षेपनिरासः दृश्यमानमर्यमाणयोरविवफात् भ्रान्तिरिति पक्षस्य विस्तरशः आक्षपसमाधानपूर्वकं खण्डनम् । 186 18 1B7 13४15