पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P = 119 • 119 8 124 12 अद्वयात्मज्ञानस्य मोक्षसाधनत्वात् विधेः संभव हात पूर्वपक्षः ... 118 16 मोक्षस्य नित्यसिद्धयात्मरूपत्वात् न विधेः संभव इति सिद्ध न्तस्य वर्षमम् चैत्रेण ग्रामस्य प्राप्तिरिव जीवेनार्चिरादिना चङ्गणः प्राप्तिमोक्षः, मधुने कुसुमरसनाभिव नक्षणि जीवस्याविभागापत्ति में।क्षः, कार्यस्य कारणभावापत्तिमोक्षः, जीवस्य ब्रह्मरूप परिणामो मोक्षःइति मतभेदानां वर्णनम् । तेषां निरासः 120 8 रागापकर्षणेन स्फटिकस्येव खवरूपाविर्भाव एव मोक्ष इति । स्वसिद्धान्तवणेन ... 121 18 स्वसिद्धान्तरीत्या अर्चिरदिगतिबोधकश्रुतेरुपपत्तिवर्णनम् ... 122 11 सर्गबोधिकाः श्रुतयोऽपि एफ़त्मतवप्रतिपत्तिप्रघनःन तु वस्सुतः सृष्टिप्रतिबोधिकाः बखष्यैश्वर्यस्य बोधिकाः श्रुतयेऽपि सगुणविद्याविषया एव, न तु मोक्षविषयाः 128 8 बसणः सवोत्मल्बात् तत्स्वरूपाविर्भावलक्षणस्य मक्षस्य प्रशं- सर्थमैश्वर्थसंकीर्तनमिति सिद्धान्तैकदेशिनां मतस्य ब• र्णनम् उपासनार्थमेव ब्रमणि ऐश्वर्यं वर्यत इति मतान्तरस्य वर्णनम् .. 128 8 आत्मदर्शनस्य मे।क्षफडकत्वसंभवेऽपि बन्धहेतुक्षयफलकत्वं स्यादिति आक्षेपः... 128 15 नामदर्शनादन्यो बन्धहेतुक्षयो नाम कश्चिदस्ति, यः किलात्म दर्शनस्य फलं संभाव्यत इति सिद्धान्तस्य वर्णनम् ... 129 7 आत्मदर्शनस्यैव वन्यहेतुक्षयरूपस्वे आमदर्शननन्तरमेव मुक्तिः किं न स्यादिति आक्षेपः देहपातप्रतीक्षाया नान्तरीयकत्वेन न सद्यो मुक्तिरिति तिङन्तस्य वर्णनम् • 180 7 यदि ब्रह्मविद आरमदर्शनानन्तरमपि कंचित् कालं बन्धोऽनुवर्तेत, तर्हि तस्य देहपातोनन्तरमपि बन्धोऽनुवर्तेतस्याक्षेपः । 1817 ... 128 12 129 186