पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयचिका Pago. Ifind. प्रमाणविषयतैव सत्तेति परमतं न विकल्पसहमिति निरूप्य तस्य नरासः €7 21 95 प्रमाणविषयता सत्तेति परमतमभ्युपगम्यापि दोषभावस्य उप- पादनम् । वेदान्तानां प्रमाणान्तरापेक्षत्वेऽपि नाप्रामाण्यप्रसङ्ग इति उपपा- दनम् 95 15 सत्तासामान्यभ्युपगमे परेण दोषस्यद्भावनम् 96 24 97 99 10 99 22 तन्निरासः क्रियामन्तरेणापि पदार्थसेसर्गः सेत्स्यतीत्युपपादनम् भूथेपराणामपि वेदान्तानां जलिक्रियापर्यवसितत्वात् न क्रिया- नन्वयरूपो दोषः पदार्थानां परस्परं संसर्गनिर्वाहार्थं भूतार्थपराणामपि वेदान्सानां jवधिपरत्वमाश्रयतव्यमिति परेषामाक्षेपः 100 आक्षेपस्य विकल्पासहत्वात् दूषणम् 101 12 लोके पदार्थसंसर्गस्य यथाकथंचित् विध्यधीनस्वाङ्गीकारेऽपि न सर्वथा वेदे तस्य विध्यधीनत्वं वर्णयितुं शक्यम् शब्दस्य नार्थेन संबन्धः, किं तु अर्थज्ञानेनेति पूर्वपक्षः सत्तमधानम् प्रवृत्तिरूपप्रयोजन संपादनाय वेदान्तानां विधिपरत्वमावश्यक- 102 17 106 18 106 I5 मियाझ५ः ... 112 I8 ... 112 18 118 20 स्वरूपमात्रष्ठित्वेऽपि प्रवृत्तिपरत्वमव्याहतं, तेन न विधिपरत्व नियम इत सिद्वन्तः वरूपमात्रनिष्ठत्वे वेदान्तानां तद्धबोधपरस्वमेव, न प्रवृत्तिपरत्व- मित्याक्षेपः लनिरासः वेदान्तायैः प्रलीनग्रहणग्रादिविभागग्रहभयापहानं विधी यत इति पर्यो मतस्योपक्षेपः अद्वयास्मज्ञानस्प न विधिविषयत्वसंभव इति सिद्धान्तस्य वर्णनम् . 16 ॥ 414 ... 15 4