पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिका Pas Linn. नियोगकाण्डः , 74 74 74 14 78 2B पूर्वोत्तरकाण्डार्थयोः संगतिवर्णनम् कार्य एवायै वेदस्य प्रामाण्यमिति परेषां पक्षस्य निराकरणार्थोऽयं नियोगकाण्ड इति विषयप्रदर्शनम् शब्दं ब्रह्मज्ञानं न चोदनावचैर्विधीयते. शाब्दस्यापि ब्रह्मज्ञानस्य निश्चयार्थं विधिः स्यादित्याक्षेपः 76 18 तन्नरासः 76 19 उपनिषदामविवक्षितार्थत्वं मा प्रसांक्षीदिति शब्दस्यापि नक्ष- ज्ञानस्य विधिः स्यादिति आक्षेपः तन्नेरासः 77 ब्रह्मज्ञानस्य पुरुषार्थत्वसिध्द्यर्थं शब्दस्यापि तस्य पुनश्चेदनेति । आक्षेपःतन्निरासश्च 7 2) कार्यशून्यं भूतार्थमनुवादकस्वात् प्रमाणान्तरसापेक्षमप्रमाणं स्या दिति तत्प्रामाण्यसिद्धये विधिरिति आक्षेपः .. 78 28 वेदस्यापौरुषेयतया न तत्र भूतार्थस्यापि सापेक्षत्वमिति सिद्धान्तः 79 12 अपौरुषेयेऽपि भूतार्थे विसंवादनिरासार्थं संवादापेक्षया आवश्य कतया सापेक्षत्वादप्रामाण्यं स्यादिति आक्षेपः 80 तन्निरासः 80 10 पैौरुषेयत्यापैरुषेयत्वे एव सापेक्षत्वानपेक्षत्वयोर्निमिते २ इति वेदस्यापीरुषेयत्वात् अनपेक्षत्वमिति नाप्रामाण्यशङ्का ... 88 24 वेदान्तानां विधिशेषत्वाभावे क्रियां विना पदार्थसंसर्ग एव न स्यादिति तदर्थं विधिशेषरवमावश्यकमिति परेषामाक्षेपः . 85 1 अस्तिक्रियायाः सर्वत्र प्रातीतिकतया तयैव पदार्थसंसर्गसिडौ न तदर्थ विधिशेषत्वमाश्रयणीयमिति सिद्धान्तः 85 प्रमाणविषयतैव सत्ता, न ततोऽन्या काचित् सामान्यता प्रती यत इति प्रमाणापेक्षत्वात् अप्रमणमेवनि पुनराक्षेपः 85 10 न प्रमाणविषयतैव सत्ता, किंतु ततोऽतिरिक्त ऋषिसमंन्य भूता क्रिया अङ्गीक्रियते इति सिद्धान्तः 85 19