पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयचिका Page. Lina व्यवस्थाया दुर्वचतया न तयापि भेदसिद्धिरिति समाधानम् .. २४ ॥ विनियोगभेदादपि न वरतूनां भेदसिद्धिः एवं च न केनापि हेतुन। भेदः साधयितुं शक्य इति वपक्षो 54 पसंहारः 54 16 56 20 57 59 20 अभावाख्यप्रमाणेन भेदः सेत्स्यतीति आक्षेपः ... तत्समाधानम् सर्वापि प्रतीतिः सन्मात्रग्राहिणीति न भेदप्रतीतौ प्रमाणमस्ति .. 58 19 अनुटत्तव्यावृत्तरूपज्ञानद्वयबलात् भेदसिद्धिरित्याक्षेपः न ज्ञानबलादर्थतत्वनिर्णय इति समाधानम् पूर्वोक्तज्ञानद्वयपरीक्षयापि न भेदसिद्धिः.. 60 10 वस्तुतो मिन्नानामपि भावानां संसर्गबलादेवामेदवभासः स्या दिति पूर्वपसः 59 28 61 61 10 683 4 ... 84 22 तत्समाधानम् एकमेव बस्तु सामान्यविशेषारमना द्वात्मकमिति आक्षेपः एकमेव बस्तु न व्यात्मकं भवितुं मर्हतीति समाधानम्... 68 18 एकस्यैव वस्तुनः सतो दात्मकत्वासंभवेऽपि द्विरूपबुदिब्राह्म त्वात् ब्रमतेति आक्षेपः . . . 64 17 बस्तुन एकत्वे द्विरूपबुद्धिग्राह्यत्वासंभवात् न ततोऽपि ब्रम- तेहि समयानम् सामान्यविशेषयोरेकत्वमयुक्तम् । एकमेव वस्तु द्रव्यपर्यायात्मना मिद्यते इति मेदसिद्धिरिति आक्षेपः, तत्समाधानं च ... ... ... 68 5 भेद एव सत्यः, तदुपादाना अभेदकल्पनेति आक्षेपः, तानि रासश्च • अभेदोपादानैव भेदकल्पनेति सिद्धान्तस्य वर्णनम् .. 70 14 कल्पनालाषवादष्य भेदाषाढनैव मेदकस्पनोचिता .. 72 23B 85 16 70 .. ... इति तर्काण्डः