पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिका

Page line,

ब्रह्मणः परिणामवादस्य निरासः 19 14 सर्वशून्यवादिनां मतस्य प्रतिक्षेपः - - 20 10 ब्रह्मणोऽभयरूपत्वस्य वर्णनम्..21 मुक्तानां पुनराउत्तिशङ्का 21

तन्निरासः22

ब्रह्मणः प्रत्यक्षादिप्रमाणवेद्यत्वस्य निरासः22 19

वअण आम्नायगम्यत्वस्य प्रतिपादनम्28 18

भूतार्यनिष्टान्यपि लोके वचांसि भवन्ति23 20

प्रत्यस्तमितसकलविशेषमपि वक्ष शब्दगम्यम् ... .. 26 15 केषांचिम्मतेन कृत्रस्याप्याम्नायस्य आत्मज्ञानौपयिकत्वस्य समर्थनम् (१)27

केचिन्मतेन कर्मकाण्डस्यात्मज्ञानाधिकारजनकत्वेनापैयोगस्य वर्णनम् (२) 27 17 केषांचिन्भतेन संयोगपृथक्त्वेन कर्मणामात्मज्ञानाधिकारनुप्रवे शस्य वर्णनम्27 20

केषांचिन्मतेन कर्मणां पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शस्य वर्णनम्28

केषांचिन्मतेनास्मज्ञानस्य कर्माधिकारौपयिकत्वस्य वर्णनम् (३). 28 4

तेषांचिन्मतेन कर्मज्ञानयोः परस्परासंबन्धस्य वर्णनम् (४) . 28 6

प्रथमकमनेरकरणम् 28 8

द्वितीबरूपनिराकरणम् 30 20

तृतीयकल्पानिराकरणम्31

तुरीयकस्पनिराकरणम् 32 8

कर्मणां कलुषनिबईणादिद्वारा आत्मज्ञानदायपदकवेनोप योग इति वमतस्य वर्णनम्35

कर्माण्यात्मज्ञानाङ्गानीति पक्षस्य वर्णनम्386

अविद्यायाः कारणसापेक्षत्वस्य समर्थनम्37

ब्रह्मणः सत्तारूपत्वस्य प्रतिपादनम्3 22

बसणो निर्विशेषत्वस्य वर्णनम् 38

इति बलकाण्डः