पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
3
विषयसूचिका
Page. Iine.
तर्ककाण्डः

प्रत्यक्षादिभिर्वरोधात् नवैतान्नायस्य प्रामाण्यमिति पूर्वपक्षः .. 39 1

प्रत्यक्षस्य विषयकत्वमेव, न तु निषेधकत्वमिति नाम्नायस्य प्रत्यक्षादिभिर्विरोध इति सिद्धान्तः39 3

प्रत्यक्षादिभिर्विरोधेऽपि नान्नायस्य प्रामाण्यं व्याहन्यते इत्याक्षेपः 35 9

सापेक्षत्वादिभिराम्नायस्य प्रत्यक्षापेक्षया दौर्बल्यामिति केषांचि दाक्षपः39 10

प्रत्यक्षान्नाययोर्विरोधे सति वस्तुतवे संशय इत्यन्येषमाक्षेपः ... 40 10

प्रत्यक्षम्नाययोर्विरोधे अषच्छेदनयेनाम्नाय एव बलवानिति । सिद्धान्तः 40 3

संभवद्दोषात् प्रत्यक्षदसंभवद्दोषस्याम्नायस्यैव प्राबल्यम् 40 7

प्रत्यक्षादिसापेक्षत्वेऽप्याम्नायस्य न दौर्बल्यम् 40 23

प्रत्यक्षादनां व्यवहाराविसंवादलक्षणमेव प्रामाण्यम् । तव वंदनलक्षणं त्वाम्नायस्यैव 41 2

हेतुत्वेन वपेक्षितेभ्योऽपि प्रत्यक्षादिभ्य अम्नायस्यैव बलवत्वम् 41 4

आम्नायस्याभेदबोधकत्वे व्याघात इत्याक्षेपः 41 11

तत्परिहार 41 14

शब्दस्य दृष्टव्यभिचारत्वात् आम्नायस्य दौर्बश्यमिति शङ्कायाः परिहरः 41 16

सावकाशत्त्रदाम्नायस्य दौर्बल्यमिति शङ्कायाः परिहारः 41 17

प्रत्यक्षदीनमनाकशत्वमप्यासिद्धम् 42 23

मुख्यत्वात् प्रथमभाविभि: प्रत्यक्षादिभिः प्रतिष्ठिनायैरपहतविषय आम्नाय इते २ डु, शुक्तिज्ञानदृष्टान्तेन परबलीयस्व मङ्गीकृत्य नास्परिहरत्र 43 5

तत्र भ४सम्म 43 10

भरबलीयस्तन्यविषयप्रदर्शनम् 43 12

पेदभेदबोधकत्वेन परम्परठयाघातदाकुलितनयन्नयम्यप्रामाण्य |मति शङ्कया. समाधानम् 43 15