पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसंचिका.

मुझफाण्डः

वेदान्तेषु अप्रामाण्यादिविप्रतिपत्तिनिरासपरतया आद्यछोकस्या वतरणम्

दुःरवनिवृत्तिरेवानन्द इति मतस्योदावनम्

तन्निराकरणम्

कामनानिवृत्तिरेव सुरवमिति मतस्योलावनम्

तन्निराकरणम्

बसण आनन्दरूपत्वेऽपि न रागनिबन्धना तत्र प्रवृत्तिः

आनन्दस्य संवेद्यत्वे दैतप्रसङ्गस्याक्षेपः

तत्परिहारः

आनन्दोऽभावरूपो धर्म नाडूतं विहन्ति इति केषांचिन्मतस्य निरूपणम्

आनन्दस्य भावरूपत्वमभ्युपेत्याप्यवृतस्य निरूपणम्

आत्मनानावस्य शङ्का

तन्निरासः

क्षणिकज्ञानात्मवादिमतस्योपवर्णनम्

तन्निरासः

अविद्यास्वरूपनिर्वचने मतभेदः

तत्र सिद्धान्तः

अविद्याया जीवाश्रयत्वे आश्रयानुपपत्तेराक्षेपः

तस्मारहरः

अविद्यानिवर्तकोपायस्य प्रतिपादनम्

असत्यादपि सत्यप्रतिपत्तिर्भवत्येव

क्षणिकज्ञानात्मवादिनां मतस्य दूषणम्

विज्ञानगुणकमात्मेति पूर्वपक्षस्य वर्णनम्

तनिरासः

इणः शब्दास्मत्वस्य प्रतिपादनम्

Page. in


1 12

1 19

2 8

2. 15

8 17

8 26

4 16

8 11

8 18

8 21

9 61

10

10

12 11

18 21

14 16

16 18

16 24

18 88