पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्ड 121 नेति । इतर आह—ते एवेति । ये एव प्रत्यक्षाद्याम्नायाख्ये परस्पर विरुद्ध प्रमाणे ते एवोभयानुग्रहे प्रमाणम् , नापरं प्रमाणं तदर्थं प्रार्चत इत्यर्थः । एतदेव विवृणोति--यदीति । कुत इत्याह-- प्रमाणत्वादिति ; तस्यास्नायादः स्खयं यत्प्रमाणत्व तत एव, न व्रमाणान्तरबलान, तंना म्नायादिना दैतं प्रत्यक्षादेरर्थः गौणमद्वैतमाम्नायस्यार्थ इत्येवमर्था व्यवस्था प्यते यंत इत्यर्थः । एतदुक्तं भवति-एवमव्यवस्थाप्यमाने प्रत्यक्षाद्याम्नायौ प्रमाणमेव न स्याताम् , विरुद्धार्थत्वात्; प्रमाणं च तौ । अतः खतः प्रामाण्यवळेनैव विंषयव्यवस्था ; उभयनुग्राह्यत्वे ते एव प्रत्यक्षम्लाय प्रमाणे प्रमाणमिति । तयः ’ ‘ताभ्याम् ’ इति वक्तव्ये सामान्येन न्याय त्पादनार्थं : तस्य ‘तेन' इति चें सामन्याभिप्रायेणैकवचनं कृतम् । सिद्धान्ती त्वाह--यथेति । प्रमाणत्वेन चेत् तदर्थं व्यवस्थापयति, ततो यथाभूतस्यार्थस्य ततोऽवगम्यमानस्य , तंप्रमाणं तथाभूत एव व्यवस्थाप्यः ; एवं तदनुगृहीतं भवति ; अन्यथा तथाभूतार्थत्यागे तु अर्थविपर्ययात् _ बाषितमेव तस्यात् । एवं चाझ्याम्नायस्याद्वयरूपार्थव्यवस्थापने सति प्रत्यक्षादिगोचरस्य द्वयस्यासंभवात् कुत उभयानुग्रहतंभव इति भावः । यथाप्रतीयमानादन्यथा व्यवस्थापने दोषान्तरमाह--अप्रमाणिका चेति । कुत इत्यत आह--तत इति । अप्रतीयमानो ह्ययं व्यवस्याप्यमानो न ततः शब्दात् खरसेन प्रतीयते ; नाप्यन्यतः, प्रमाणान्तरस्याभावात्; अतोऽप्रमाणिकैव सार्थव्यवस्थेत्यर्थः । अत्रैव दोषमाह--इतरेतरेति । तमेन स्पष्टयति --प्रामाण्यादिति । रससिद्धार्थाश्रयणे तु नैष दोष इत्याह-वरसेति । यदा शीतयमानोऽर्थः कल्प्यते, तदा प्रामाण्य बलेन तप्रतीतिः क्षुरप्या ; तत्प्रतीत्या च तजनकत्वेन प्रामाण्यामिति इमेरेतराश्रयः स्यात् । खरससिडे तु मुख्येऽर्थे गृहीते खरससिडया तत्र तीया मामाण्यम्, मामाण्यात् तत्प्रतीतःतस्याः स्वरसत एव सिद्धत्वा दित्यर्थः । प्रकृतपुसंहरति--तस्मादीित ३ यस्मरोिधे नोमयानुग्रहो , तस्मात्पूर्वस्य प्रत्यक्षादेराभायेन माष एव प्रामाणिकःतथा प्रतीतेः पूवोपमर्देन प्रतीतेः, शुकिरजताक्षौ या तथा प्रतीतेःनोत्तरस्याम्नायस्येप