पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बझण्डः 5 ज्ञानदोघमनुप्रवक्ष्यन्तीति भावः । तद्दषयाति - युक्तमेति । एतदेव विवृणोति । -प्रमाणान्तरोते । एतदुक्तं भवते-- ,द्यपि पूर्वग्रमपदंशः फरवत्पूर्व ग्रामत्रप्तिपराः शब्दवृत्तानुसारेण प्रतिभान्ति, तथापि ‘नगरप्राप्तावस्य वक्तुरिदमभिमतं फलम् ; अनेनैव चाभिप्रायेण तत्तद्वामनगरगमनमुपदिष्टवान् इति प्रमाणान्तरेण प्रतिपद्य पूर्वग्रामोपदेशानां नगरोपदेशानुप्रवेशं प्राति पद्यते ; तेन प्रमणान्तरे सति मावात् तस्यायं प्रसादः, न शब्दवृत्तस्येति । न केवलं प्रमाणान्तरे सति भावात् , असति चाभावदप्येवमित्याह इतश्चेति । प्रतिग्रामं - वक्तुः श्रोतुश्च सत्यां मृष्टन्नदप्रयजनप्राप्त यद वक्तुर्नगरग्रामनाभिप्रायः प्रमाणान्तरेण नावगम्यते, तदा पूर्वग्रामोपदेशान् पूर्वार्थान् पूर्वोऽथ मृष्टान्नादि प्रयोजनं येषां ते तथोक्ताः तान् पूर्वार्थानेव पार्श्वस्था उदासीनाः प्रतिपत्तारश्च मन्यन्ते ; न तु नगरप्रमप्राप्त्यर्थान् नगरोपदेशं च खनिखं मन्यन्ते । नैषामेकार्यत्वम् । यदि तु शब्दवृत्तानु- सारेण पूपदेशानामुत्तरार्थत्वं स्यात् , ततस्तस्य नियतरूपत्वात् तत्रापि स्यात्; न वेवमस्ति । तस्मात् प्रमाणान्तरप्रसादः स इति भावः । ननु पूर्वपूर्वग्रामप्राप्ति विनोत्तरोत्तरनगरप्राप्त्यभवत् तदर्थं अपि किं न स्युरि त्यशङ्कयाह--यद्यपीति ; नोपकारमात्रेण शब्दमैदमध्यं भवतीति भावः । भत्र न्यायसिद्धदृष्टान्तमाह--द्रव्यार्जनमदीनति । यथा यजनादिद्रव्यर्जन- नियमविधेरद्र्यस्य क्रतोरसिद्धः क्रतुविध्युपकारे सत्यपि न शब्दं क्रवैद- मर्यम् , तद्वदित्यर्थः । आदिशब्देनधनादिविधेर्बहणम् । एवं दृष्टान्ते शब्दतो निराकाड़क्षणामपि प्रमाणान्तराधानं विध्यन्तरनुप्रवेशैिवमुपपद्य कर्मविधिषु तदसंभवमाह--शब्दवृत्तेति । शब्दव्यापारानुसारेणेह कमेवधिषु तात्पर्यं युक्तम्; न प्रमाणान्तर्बलेन, वैदिकेऽर्थे तदसं भवत् । शब्दवृत्तं च प्रतिविध्यर्थं पर्याप्तम् , न ज्ञानविधिपर्यन्तं याति, अतो न तदनुप्रवेश इति भावः । किं च मार्गग्रामोपदेशानामपि न परदेशप्राप्तिपरता ; अतो दृष्टान्तासिद्धिः; यतोऽवगतेऽपि परदेशगमनामिप्राये *तच्चेदं चस्याभिप्रेतम् ? इति मार्गग्रामप्राप्तिपरस्वाभिमानेनैव मार्गग्रामगमनमृष्टान्नादि फलप्राप्तिश्च भवति नगरप्राप्तिपरवे तु तेषां मार्गमनाते राविवक्षितवत् नगरप्राप्तेरेव विचक्षः तत्वान्मार्गान्तरेणापि गच्छेत् । न च नियोगतः फलप्रप्तिः स्यात् ,