पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वक्षसिद्धिव्याख्या r

अथ मतम् --यदा कदाचित् काश्चित् क्वचिद्वक्ति ‘गच्छ, तत्र नगर तावदमुकं ग्रामं गच्छ, ततोऽमुकम्’ इति ; अत्र यथा ततद्रमप्राप्तिकार्या णमपि तद्द्वारेण मार्गग्रामगमनोपदेशानां नगरगममोपदेशनुप्रवेशित्वम् एवं कर्मविधीनां स्लवाक्यसमधिगतस्वर्गादि कार्याणमपि स्वदिकार्यद्वारेण ज्ञानधिकारानुप्रवेशित्वात् भिन्न कार्यत्वेऽप्येकाधिकार्थवं भविष्यति; तद।६ अयति न प्रवृत्तौ व(खप्रवृत्तिविलयात् स्वगदलभत् कमेवधिषु स्वर्गादिफयस्य द्वार व मन्तव्यम् । तत् दृष्ट|न्त वषट्षण दूषयते तदसदिति । तत्र हि नगरप्राप्तिर्वक्तुरभिलषित, न तु मर्गग्रामप्राप्तिः ; अतानीहितग्रामित्राप्युपदेशानी युक्त नीहि तनगरप्राप्त्युपदेशlनुभवेशित्वमि- त्यर्थः । कस्मात्पुनर्मार्गप्रमप्राप्तिरनहितेत्यत आह---न हीति । नगरप्राप्त हि पराभिभतपुरुषार्थप्राप्तिर्भवति, न मर्गनामप्राप्तौ; तेन नगरप्राप्तिरेव ववतुरोहिता, न मर्गश्रामप्राप्तिरित्यर्थः । अतो गर्गग्रामोपदेश7ः पुरुषार्थस कक्ष्या यत्र नगरगमनोपदेशे पुरुषर्थप्तिःतमनप्रवेशन्ते ; तद्वाह अत इति । कर्मविधिषु बमत्यह -- न त्वेवमिति । स्वर्गादीनां खवाक्येषु श्रुतत्वादिति भावः । न च श्रुतनमप्यपुरुषार्थत्वम्, तत् कुतः कर्मविधिषु पुरुषार्थलभ इ इति वाच्यमित्याह- - स्पर्गर्दनामिति । न हि पुरुषथ। नाम जाया कश्चिदस्ति, किं तु यत् पुरुषेणार्यते स पुरुषार्थः; स्वगदय’ तथा; अतस्ते पुरुषार्थ इति न कर्मविधिषु पुरुषा- थालभ । तथापि किमित्याह --तत्र चेति । तत्र तस्मिन् स्वर्गादिपुरुषा थैलने सति कमविधा महात्मक पुरुषार्थान्तरं प्रति नेराकाङ्क्ष्यत् कथभ न्यस्मिन्नरमज्ञानविधवनुप्रवेश इत्यर्थः । एवं पुरुषार्थायैववन दाgासिक दृष्टान्तयोर्बषम्य उस परः पुनः साधनपाद मैन -- अर्थात । ‘इमं ग्रामं गच्छ, तत्रायं गुणवते मृष्टान्नई सम्पत्स्यते ’ इत्युपदिष्टतत्र ते लब्धमृष्टान्नश्चानेनैव क्रमेणोत्तरोत्तरश्रानगुणश्रदर्शनेनाभिमतनगरप्रदेशे प्रलभ्य यदा कश्चित् शीघत, तदा पूर्वग्रामोपदेशः सप्तभिभतकाः, श्री लठ्ध मभिमतं पुरुषार्थरूपं मृष्टान्नादि कार्यं यरत तः था|Fः, स्वबध लब्धसुg|न्न- दि पुरुषार्थनिराकाङ्क्षा इति यावत् ; ते यथा तन्नराकाड़क्षाश्च नगरगमन विध्यन्तरानुप्रवेशिनश्च, तथा कर्मविघयोऽचि स्वर्गादिकार्यनिराकाङ्क्षा अपि + २ =