पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 वक्षसिद्धिव्याख्या विवर्त इति । व्यक्तयस्तु तज्जातिभूतेन गोत्वादिनान्विता इति न ताभिर्यभिचारः तथा गुणेष्वपि द्रष्टव्यम् । शब्दोऽर्थावगमेऽभ्युपायमात्रम्; अतोऽर्थे शब्दरू पानुगतत्वमसिद्धो हेतुरित्यभिप्रायेण परः पृच्छति--कथमिति । तदनुगमः बाणै पान्वितत्वमित्यर्थःअत्रोत्तरमाह-तदिति । वाग्रपानुरागेण यद्विज्ञानं तद्वेद्यत्वा दर्थानाम् ; शब्दानुरक्तार्थज्ञानाच्छब्दरूपत्वमर्थानाम्, यथा मृदनुरक्तघटादि ज्ञानान्मृडूपत्वं घटादेरित्यर्थः । पशभिप्रायं परिहरति--तथा हीति । यदि चक्षु चेदुपायमात्रं शब्दः स्यात्, ततश्चक्षुषीवाप्रतिभाति शब्देऽर्थसंवेदनं स्यात् न च शब्दानुछ घटाधयोंठेखोऽस्तीत्यर्थः । ननु धूमवत्तर्हि ज्ञातस्यो- पायत्वं भविष्यतीत्याशङ्कच तवैषम्यमाह--नापीति । धूमवदुपायत्वे शब्दस्य यथा ‘धूमादग्निः’ इति ण्यधिकरणतया प्रतीतिः, न तु ‘धूमोऽग्निः’ इति, तथा शब्देऽपि स्यात्; न च सास्तिघटोऽयम्' इति शब्दाभेदेनार्थ प्रतीतेरित्यर्थः । युक्त्यन्तरमाह-- इतश्चेति । न हि शब्दयोः स्वतः सामा नाधिकरण्येन विशेषणविशेष्यभावः; किं तु अर्थगतोऽसौ शब्दयोः ‘नील मुत्पलम्’ इति दृश्यते ; स च शब्दस्यार्थाभेदे घटते, नोपायत्वे ; अन्यथा काकवचोध्र्वत्वयोरिव वतो भिन्न स्थाएं गमयतनं स्यात; किं तु ‘ऊर्वत्वे सति काकववात् स्थाणुः ' इतिवद्वयधिकरणाभ्यां नीलोस्पलशब्दाभ्यामर्था न्तर मृतस्यार्थस्य प्रतीतिः स्यादित्यर्थः । ॐि च अन्यत्र धूमादावुपायमात्रे न केवलं प्रमाणान्तरोपाये, धूमोपायेऽपि यावदग्नौ धूमरूपेण निश्चयो न भवति, इह तु प्रमाणान्तरोपायेऽपि शब्दरूपेण निश्चयो भवति ; तस्मा दितोऽपि न धूमादिवदुपायत्वेनार्थी शब्दरूपप्रत्ययः, किं तु शब्दरूपत्या दर्थस्येत्याह-अपि चेति । ननु तर्हि शब्दोपाय एवार्थप्रत्ययःन प्रमा गान्तरोपायःतत्र तदानन्तर्यात् तदुद्धिरथं भ्रान्ता किं न स्यादित्याश इयाह--तदर्शनादिति । प्रमाणान्तरोपायेऽर्थे शब्दरूपत्वदर्शनात् शाब्देऽपि तथा शब्दरूप एवार्थ इति प्रतीतौ नोपायभूतशब्दानन्तर्यात् शब्दात्मकार्थ भ्रान्तिरित्यर्थः । नन्वस्तु सविकल्पकज्ञाने शब्दानुरक्तार्थज्ञानादर्थस्य शब्दान्मत्वम, बालादिज्ञाने तु निर्विकल्पकं कथमित्यत आह-बालानामिति। नारूप्रवृत्तिर्यर्भिणी, शब्दानुविद्धति साध्यो धर्मःनिश्चयपूर्वत्वात् अस्मदादि