पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 विशेषनिरूपणेन ? मतद्वयेऽपि दृक्खरूपेण द्रष्टुसंबन्धादर्थानां दृश्यत्वं घठत इति भावः । भेदे तु तयोस्तादात्म्यलक्षणसंबन्धरहितयोरात्मानात्मनो यूनवयवत्वादन्ययोगलकवच्च परस्परमसंसृष्टयोरत एवासंबड्डयोर्देष्टदृश्यभावो न स्यादित्याह--नानात्वे त्विति । कुतो न स्यादित्याह--न हीति । वतो जडत्वादर्थानामिति भावः । ननु स्फटिकोपमे वेतासि इन्द्रियप्रणाल्या संक्रान्ता नामर्थानां तत्रैव संक्रान्तेनात्मचैतन्येन संबदनां तद्दश्यत्वं घटिष्यत इत्याश इयति –एकेति । तडूषयाति -नेति । एकान्तःकरणसंक्रान्ताया अपि चितो नार्थसंसर्गकालुष्यमस्ति, विशुद्धत्वात् । न च विशुद्धापि तत्र संक्रान्ता अथोकारेण परिणमते, कौटस्थ्येनापरणामात् । एतच्च संक्रान्तिमपेक्ष्योक्तम्_ ; तवतस्तु साप निष्क्रियत्वच्चतां नास्ति, अर्थस्य च ; अतः कुतोऽर्थस्य तत्संबन्धाचेत्यत्वमिति भावः । अथोच्यते --न बाखोऽथ द्रेयः, किंतु बुद्धिरेवार्थकारेण परिणता अर्थकारेण दृश्या ; सा चात्मचितः संनिधेः चिति च्छाय वहतं ; अतोऽथ दृश्यत इत्युच्यते न तु चितरशुदवं परेिण मित्व संक्रान्तिर्वेति ; तदाह--दृश्येति । तदूषयति--अथेति । अचिति. रूपाया बुडेथितिरूपता चेत्तच्छयता, मिथ्या तर्ह न च मैथ्याभूतेन चितिसंबन्धेन परमार्थतो दृश्यं दृश्यते ; न च परमार्थेनादृश्यमानं दृश्यं द्रष्टुर्वा अतिरिक्तमस्तीति शक्यते भणितुम् अतो द्वैतसिद्धिरिति भावः । योऽपि भीमांसको मन्यते—दृश्यतयैव वाच्यबद्दश्यस्य व्यवस्था, न संबन्धेन ; वाच्यवाचकवद्भट्टदृश्यभाव एवानयोः संबन्धःनान्य इति यावत् ; दर्शनं च नीलमिदम् ' इति व्यतिरिक्तं नीलमुपस्थापयति, ने “ अहं नीलम्’ इत्यव्य तिरिक्तम् ; अतो द्रष्टव्यतिरिक्तं दृश्यामिति ; स वक्तयः-सत्यं दशनं व्यतिरिक्तवस्तुविषयम् , किं त्वेकस्यैवात्मनस्तेन तेन नीलादिना व्यतिरि- क्तरूपेण भ्रान्त्याध्यवसायादव्यतिरेकेऽपि तद्यतिरेकदर्शनमिति । तत्सर्वमाह योऽपीति । अत्र दृष्टान्तमाह-दर्पणेति । आत्मन इति ; आत्मीयस्य देहस्येत्यर्थः । तदेव प्रपञ्चयति-तथा हीति । यथा बिम्बात् प्रतिबिम्बम मिन्नमपि भिन्नं प्रत्येति तद्वदित्यर्थः । ननु तत्र बाधादस्वेवम्, इह तु किं नोपपद्यते, येनैवं कल्प्यते इयत आह--चितोत्विति । चितेर्विविक्तमतदा- त्मकतया वा असंसृष्टं तया चेत्यत इति दुरवगमम् ; अतश्चेत्यत्वनुपपच्यैवं