पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 बक्षसिद्धिव्याख्या करुप्यत इति भावः । वाच्यवाचकयोरभिधानक्रियागर्भः संबन्धः, चितेस्तु न काचित् क्रियास्तीति वैषम्यम् । आत्माज्यतिरेके च दृश्यस्य श्रुतिरप्यस्तीत्याह एवं चेते । आत्मव्यतिरिक्तस्य सर्वस्याभावादामैव सर्वस्य तवम न च अत आत्मनि ज्ञाते सर्वं ज्ञात भवतीति श्रुतेरर्थ: । सदेव सर्वमात्मनो भिन्नाभिन्नम् , तेनाभेदांशेनामनि ज्ञाते सर्वं ज्ञातं भवतीति वाच्यम ; अश्रुतकल्पनाप्रसङ्गात् , झेदांशेन चाज्ञानादैकान्तिकज्ञातवानुपपत्तेः, भेदाभे- दयोश्च निराकरिष्यमाणत्वादिति । तस्माच्छोभनम् ‘एकम् ’ इत्युक्तमित्युपसं हरति--तस्मादिति । A इदानीम् “ अमृतम् , अजम् ’ इति व्याख्यातुं तव्द्यावर्यं बोंडमतद्वयम् पन्यस्यन् माध्यमिकमतं तावदाह--क्षणिकेति । तदुक्तम् —* प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः” इति । विषयवासनया सहितस्याविद्यादिक्लेशस्य । ग्राह्याभावः विषयवासनोच्छेदात् तदभावाच्च ग्राह सम्यगुच्छेदनादित्यर्थः माध्यमिकस्य काभावःनाग्राद्धे ग्राहक संभवतीति विज्ञानपरमहेतुः । इममर्थं श्रुत्या द्रढयति शून्यलक्षणं ब्रह्मप्राप्तिः । ब्रह्म ; अतस्तप्राप्तिरेव तथा चेति। संसारात प्रेत्य ज्ञानं नास्तीत्यर्थः । योगाचारमतमाह--अन्ये त्विति; सम्यगुच्छिन्ना सकला विषयादिवासना यस्य स तथोक्तः, तवादित्यर्थः । विगतो विषयाकारेणोपछवः संसर्गे यस्य; एव विशुद्धस्य अत विधूतो विज्ञानस्योत्पादःतद्युक्षणां ब्रह्मप्राप्तिमाहुरिति पूर्वेणान्वयः। नित्यारमवादिनां तु दोषमाह-अनादीते । जन्मनाशरहितत्वे कौटस्थ्ये । को इत्यर्थः ततः -। दोष इत्यत आह-इतीति ; इतिहंत्वर्थःतदर्थनीति ; अपनयोपनयप्रयोजना नीत्यर्थः । अपनेयोपनेयाभावमेव प्रपञ्चयति -तथा हीति । कुत इत्याह अविद्याया इति । न तावदविद्या निवर्या, विद्यामनि तस्या अभावात्; चविंद्यावभावं न च विधोपनेया, तस्याः स्वभावसिद्धत्वात् । न ब्रह्म ; तत्राविद्यापनयते इति वाच्यम् ; नित्यम् हि चक्षणः खभावनाशेऽनित्य त्वप्रसङ्गात् ; पूर्वस्याविद्याभावस्यात्यागात् ५ विद्यास्वभावस्य चन्नधेयातं विद्याविद्योभयस्वभावत्वं विंद्याया अवाप्तत्वेनानुपने यवनानापतः च यत्वान, अविद्यायाश्च तखभावनानफ्नेयवादित्यर्थः । न किंचिन्निवर्य