पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6b न्यायमकरः by Anandabbdha.

  • एतदेवाभिनेत्यामिहितम्-अपि च जन्मैव बुडेव्यपारोऽर्थावग्रह

पाथा इति ।" vidd page 86, line 6 of the Ayyamakaranda, Chowkhamba Banskrit Boria Aio. 88 and bhe Brahmasiddhi page 46, line 18.

  • यश्चोक्तम्

सर्वात्मनाय ज्ञानेन केनचिन्न हि गृह्यते ’ । इति । Yido page 127, lina 4 of the book referred to above, and the Brah middhi I-188. B * तदुक्तम् न स कल्पयितुं शक्यस्तसिडेलौंकिकदापि ।' इति । Vide page 281, line 9 of the book referred to above and the Brahma• hiddhi III-85. " तदाहुरनुभवन्तो मण्डनमिश्राः—

  • पदं स्वधर्म व्युत्क्रमेदन्यसिद्धार्थतान्यथा ।' इति ।”

Vide page 284line 8 of the book referred to above and the Brah- masiddhi –8.

  • तदभिहितमाचार्यवर्युः

• अपेक्षितोपायंतैव विषिरिष्टो मनीषिभिः ।' इति । viae 256, line 4 of the book referred to above and the Brah page nasiddhi T-104. ५ तदाह स्म- अविद्यास्तमयो मोक्षः सा संसार उदाहृतः ’ इति । ” Vide page 21, line 5 of the book referred to above and the Brah- masiddhi T-106.

  • कैश्चित् प्रमेपविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा

यदपि सत्ताया मद्दसामान्यरूपत्वात् सन्मात्रमेव सच्वमिति साधितं, तदपि न सत्करूपम् । Vide page 290. line 39 of the book referred to above and of the .ahnasiddhi T-,