पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX V 57 • न हि निषेधवाक्येषु कस्यांचिदात्यन्तिको निषेधः । किंतु किंचित् चिन्निषिध्यते । बद्दैताभिमानी तु भवानात्यन्ति (कमेव निषेषमभिलषति । तया च सोऽयमात्मीय एव बाणो भवन्तं प्रहरति

  • लब्धरूपे केचित् किंचित् तादृगेवं निषिध्यते ।

विधानमन्तरेणातो न निषेधस्य संभवः ।' इति । * ide page 202, line ? of the book referred to above and the Brahma siddhi II-2. " यथाक्तम् - सर्वप्रत्ययये वा ब्रह्मरूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ प्रविीनप्रपद्येन तद्भेण न गोचरः । मानान्तरस्येति मतमानौयैकनिबन्धनम् ॥’ इति ।” Vide page 298, line & of the book referred to above and the Brahma siddhi IV-3 and 4. “ यदपि मतम्-—नाडुरवदनादिरविद्याजीवविभागः, ततो नान्यो- न्याश्रयत्वमिति, तदप्यसांप्रतम् ।” Vide page B12, line 3 of the book referred to above and of the Brahmasiddhi page 10, line 12. न्यायदीपावलि: by Anandabodha

  • तदुक्तम्

यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः । सामानाधिकरण्येन बोधाद्यमिदं हितम् ॥ ’ इतेि ।" Vide page, line 9 of the Ny६yadipavali, Chowkhamba Sanskrit Series No117 and the Brahmasiddhi III-149.