पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX | 55 न्यायमञ्जरी by Jayantabhata.

  • तदुक्तम्-

आहुर्विधातु प्रत्यक्ष न निषेद् विपश्चितः । नैकव आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ Vide page 526, line 17 of the Nyayamanjari, Vizianagaram Sanskrit Series No. 10 and the Brahnasiddhi II-1. पन्चपदंझववरणम् by Pakasatnam. ॐ ब्रक्षसिडिकारेण च एवमेवेयमविद्या माया मिथ्याप्रत्यय इत्यु क्तवान् । ' Vide page 82, line 17 of the Palcapadikavivarana, Vizianagaram Sanskrit Series No5 and the Bahmasiddhi page 9, line 12. प्रशस्तपादभाष्यव्यख्या --न्यायकन्दली Sridhuckalya. १ “ एर्तेन तस्मत्युक्तं यदुक्तं मण्डनेन विशेषगुणनिवृत्तिलक्षणा मुक्तिरु च्छेदपक्षान्न भिद्यत इति ।” Vide page 6, line 28 of the Nyayakandali, Vizianagaran Sanskrit Series No. 6 and the Brahmasiddhi page 16, lines 14 and 15. श्रीभाष्यम् by Rankinuja " “ अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते –एक स्यैव बक्षणः प्रतिबिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पणादिपूपलभ्यमानानामर्पस्वमहत्वमलिनव विमलवादिवत् तत्तदुपाधिवशाल व्यवस्थाप्यन्ते ।” Vide the Sribhasya II-1-15 and e.. the Brahmasiddhi page 7, line }