पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6A बलमुत्रमप्यव्याख्या - भामती hy Vacaspatimisra.

  • अभ्यासे हि भूयस्त्वमथस्य भवति, यथा हे दर्शनीयाहो दर्शनी

येति, न न्यूनत्वं, प्रागेवोपचरितवम् ।" Vide page 8, iue 3 of the Bhamti (Catussutri), Nirnayasagar Post" Bombay, 1915 and the Brahmasiddhi page 6, lines 24 and 25. ५५ यथा पयः पयोऽन्तरं जरयति, खये च जीर्यति ; यथा विषं विषान्सरं शमयति, स्वयं च शाम्यति ; यथा वा कतकरजो रजोऽन्तरार विले पयसि प्रक्षिप्तं रजोऽन्तराणि मिन्दत स्वयमपि भिद्यमांनमनाविलं पाथः करोति, एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमध्यप गच्छति । " Vide page 58, line 11 of the book referred to above and ०.. the Brahmasiddhi page 12, line8 17 and 25. भामतीब्याख्या— कल्पतरुः by Amalananda. • स्थितप्रज्ञः साधको न साक्षात्कारवानिति । मण्डनमिश्नरुक्तं दूषण मुद्धरति–स्थितप्रज्ञश्चेति ।" Vide page 959, line 22 of the Kalpatan, Nirnayasagar Pres, Bombay, 191 and ofthe Brahmasiddhi page 180, line 19. विधिविवेकव्याख्या —न्यायकणिका by Voaspatimisra. । यथाहाचार्यः सामान्यरूपभ्यस्वे तस्मात्तवं प्रकाशते । विलक्षणत्वमरुपत्वे चकास्ति तदनुद्भवात् ॥ इति, तदेतत् बलसिद्धौ कृतश्रमाणां सुगममिति नेह प्रपयितम् ।” Vide page 80, line 15 of the Vidhiviveka with commantary Pandit Barie NoXXV and the Brahmaiddhi –66.