पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX V 53 “ यदुक्तं ब्रह्मसिद्धिकारेण-—इतरेतराश्रयप्रसङ्गादेवं सर्वत्र भेदो ग्रहीतुं न शक्यते । तथाहि घटपटयोरिह भेदो गृह्यते । तत्र घटात् पटस्य मेदो ग्रहीतुमिष्टश्चेत् पूर्वमेव घटस्यापि भेदो ग्रहीतव्यः । इतरथा कस्मात् पटस्य भेदो गृह्यत इति ज्ञायेत ? तेन पूर्वमेव । घटस्य मेदं गृहात्वा घटपटस्य भेदं ग्रहीतव्ये स्पष्टमितरेतराश्रयं भवति । तन्न । ’ Vide page 185, line 10 of the MSreferred to above and c.. the Brah masiddhi II-10.

  • नन्वेवमापि शैवेतरेतराभावयोपैदादावस्त्र चान्यापेक्षत्वात् पुनरपि

भेदग्रहणेऽन्योन्याश्रयणमपद्यत इत्यत्राह-लउधरूपे क्वचि‘िकचिदिति । ” Vide page 185, line 18 of the MSreferred to above and the Brah masiddhi T-8. नैष्कर्यसिद्धिः by Sure£ratra. " एवमुपसंहृते केचित् खसंप्रदायबलावष्टम्भादाहुः-यदेतत् वेदान्त वाक्यादहं बलेति विज्ञानं समुत्पद्यते तथैव खोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि ? अहन्यहनि द्राघीयसा कालेनोपातीनस्य सतो भावनोपचयान्निः शेषमज्ञानमपगच्छति eto.” Vide page b8, line 3 of the Naikkarmyasiddhi Bombay Sanskrit Series No88 and of the Brahmasiddhi page 25, line 15 and page 164, line 2. बृहदारण्यकभाष्यवार्तिक्रम्_ by Surk£vara,

  • अन्ये तु पण्डितंमन्याः संप्रदायानुसारतः ।

विज्ञायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा ॥ तवमस्यादिवाक्योत्थविज्ञानेन यथोदितम् । विज्ञाय वसवसंसर्गि प्रज्ञां कुर्वीत यत्नतः ॥“ Vide paje 185%, stanzas 796 and 797 of the BrhadkranyaHabhaya rika, Anandakrama Banskrit Series. No16.aid of the Brahma siddhi page 154, line 2.