पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 ब्रह्मसिद्धिः

  • तत्र केचित् पण्डितमानिन आहुः काल्पनिकी सुवादिव्यवस्था

भविष्यति । यथैकस्मिन्नेव शरीरे पादादिवेदना पवस्थां न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति । न हि पादगता वेदना शिरसि, शिरोगता वा पादे । न च वेदना पादादिष्वेव समवेतेति शक्यते वक्तुम् , तेषामज्ञवत् । ज्ञाता हि वेदनाभिः सह संबध्यते, दुःरवविशेषरूपस्वात् तासामिति । तदिदं मन्दबालजनमोहनमिति वृद्धाः ।” Vide page 159, line 11 of the | book referred to above and . the Brahmasiddhi page 7, line 1.

  • अत्रापर आह – सत्यं कार्यावगमादेव प्रवृत्तिः । इष्टसाधनतैव तु

कार्यता, न परा काचित् । सैव प्रवृत्तिहेतुविधिरित्युच्यते । तदाह अपेक्षितोपायंतैव विधिरिष्टो मनीषिभिः । ततो यध्यवसायादिर्वा कस्मान्नाभिधानतः ॥“ Vide page 178, line 2 of the book referred to above and the Brahma siddhi III-104 प्रकरणपञ्चिकान्याख्या—न्यायासिद्धिः. " उक्तमेवार्थं कुरनमब्रु वा मण्डनाचार्येणात्र किंचिदूषणमुक्तम् । तत्रि- राकर्तुं सोपालम्भमाह- तन्नान्य इति ।” Vide page 80, line 5 of the MBdescribed under R, No. 3647 of the Triennial Catalogue of Sanskrit MSS.in the Govt. Oriential MB8, Library, Madras, VolIV-s; and c.f. the Brahmasiddhi III-89 and 40. “ तदेवमनुवृत्ताकारप्रत्ययविरहादेव निराळेते पदार्थस्वरूपातिरेकिणि महासामान्ये सत्त। भे हैतप्रतिपादनपरतया चोदनायां प्रत्यक्षविरोधं दर्श- यितुं मण्डनाचार्येण सन्मात्रविषयं प्रत्यक्षमिति साधितम्- • आहुर्विघातु प्रत्यक्षी न निषेदृ विपश्चितः । नकरव आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ ’ इति । तदपि नि- राकृतमित्याह । Vide page 82, line of the MSGreferred to above and the Brahma iddhi II-1.