पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX III

बक्षसिद्धावुदाहृतानां ग्रन्थान्तरस्थवाक्यानामकारादि

क्रमणिका, आकरश्च ।

पुटम्. पहिः आकारः

अथ यदतः परो दिवः

अथ योऽन्यथातः

अथ योऽन्याम्

अथातो धर्मजिज्ञासा

अदृष्टं द्रष्टुं

अध्यारोपापवादाभ्याम्

अनश्नन्नन्योऽभिचाकशीति

अनादिरप्रयोजना च

अनारब्धकार्यं एव तु

अनेन जीवेनात्मना

अपहतपाप्मा विजरः

अपि च पैौरुषेयाद्वचनात्

अभयं वै ब्रह्म

अमृतत्वमेति

अरश्च ह वै ण्यश्चार्णवौ

अविशिष्टस्तु वाक्यार्यः

अशरीरं वाव सन्तम्

असा वाव लोकः

अस्तिर्भवन्तपरः

124 6 Chand. 8-18-7. 12 8" , d6 7-25-2. 120 6 Brh. 1-410. 116 9 Mim. Sb. 1-1.1. 128 6 Bh8-8-11. 26 22 C. B&ra. V. B. S.8. 295-vide Sankara- bhasya on Gita 168-18. 81 16 Mund. 8-1-1. 10 14 3B 1805 Brahm. Sh. 4-1-15. 10 ! Chत्रंnd. 6-8-2. B1 19 152 do. 87-1. 80 3 &abBhas. 11-2. । 21 8 Bh4-4-25. 124 ४ Chand. 8-6-6. 8-5-8 122 18 41 221 77 6 → Mim. So. 1-2-4 77 84 20 Chénd.8-12-1 11b 1B6 168 5-4-1l. 858 Maha-Bhab. 2-8-1.