पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
34
ब्रह्मसिद्धिकारिकानुक्रमणिका

विधिः स्खसिद्धिनिष्ठो वा, पू

विधिमाचक्षते धीराःपू

विधिरन्योऽनवस्थानात्, उ

विधिनरूपितपदः, उ

विधिनिर्विषयस्तुल्यम्, पू

विधिनैवं कस्य हेतोः, उ

विधेर्विना कार्यकन्यम् , पू

विध्यर्थसिद्धये वेदे, उ

विनियोगस्तत्र तेन, पू

विनियोगादधिगतिः, पू

विपर्ययानभ्युपाये, उ

विपर्यये फलाभावःपू

विपर्यये हि नितराम्, पू

घिषर्ययो न हि भवेत्पू

विपर्ययोऽन्यं स्मरतः, पू

विलक्षणत्वमरुपत्वे, उ

विवेकग्रहणाभावात्, उ

बिबेकविज्ञानमिदम्,. उ

विशिष्टस्य च नास्त्यन्यत, उ

विशिष्टान्यक्रियाबोधःपू

विशिष्टार्थगतिर्भान्तिः, पू

विशिष्टार्थप्रयुक्ता हि, उ

विशेषज्ञानतोऽध्यक्षे, उ

विशेषस्मरणान्नापि, उ

विशेषे न हि गम्येत, पू

विषय न नः ययासिड, पू

बेवे नियोगनिष्ठत्वम्, पू

पुट. काण्ड. कारिका

185 110 114 98 75 1B5 8 109 102 74 102 75 78 10 101 81 20 1853 111 142 8 148 । 14B 8 157 145 8 154 1B9 8 129 189 8 125 98 66 142 3 146 142 8 142 98 46 1835 B 11B 1018 78 11A 90 102 74 139 126 140 3: 1B2 80 17 108 77 82 22