पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
33
ब्रह्मसिद्धिकारिकानुक्रमणिका

यथा प्रपञ्चशन्यत्वे, उ

यथैव मिन्नशक्तीनाम् , उ

यदि चाखिलमावानाम्, पू

यस्मात् सत्यपि सामान्य, पू

ये च ख्याती तु रजत, उ

रजतस्य स्मरंश्चक्षुःउ

रजते सा प्रवृत्तिश्चत् पू

रूपान्वयः प्रत्ययस्य, प्

रूपावभासे दृष्टं तु पू

लब्धपे कचित् किंचित्, पू

लयविक्षेपभेदभ, पू

लयो निवत्यै न तथा, उ

लाघवान्न तु मिलानाम् , उ

लोकावगतसामथ्र्योःउ

लोके वेदे न व्यपेक्षा, उ

लोककस्य प्रसज्येत, उ

लौकिकेऽपूर्वसंसर्गः, प्

वचः प्रयुङ्क्ते पुरुषः, उ

वचः स्यादनुवादश्च, उ

वर्तमानप्रमायोगः, उ

वह्नरिव यदा भाव, प्

विवैव चाद्या शान्ता, च

विधानमन्तरेणातः, उ

विधानमेव नैकस्य, पू

विधिः क्रियायोषरत्वात्, पू

पुष्ट. ड. का.

149 8 169 56 6 22 98 67 142 3 140 142 3 14 187 8 116 97 64 149 8 168 44 149 1687 148 8 16B 72 B2 82 23 82 22 81 19 111 8 88 88 26 10 87 86 54 119 3 106 44 D 1853 112