पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
नियोगकाण्डः ३

प्रवृत्तिभेदः सादृश्याद्विवेकाप्रहणं यदि ।
अडष्टेषु प्रवर्तेत लोष्टादिष्वविवेषतः ॥ ११ ॥
न तत्र यदि तपॅद्धिः शुक्तिकाशझलेऽपि न ।
अथास्ति विपरीतार्थं ख्यातिर्निह्यते कयम् ॥ ११९ ॥
अदृष्टत्वादप्रवृतिः शुक्तिकाशकले समा ।
दृष्टं तद्यवेन रूपेण तत् प्रवृत्तेरकारणम् ॥ १२० ॥
दृष्टस्मृताविवेकान्चेदिदमत्र परीक्ष्यताम् ।
तवबोधादथातवबोधाद्रजतवेदनात् ॥ १२१ ॥
दृष्टे प्रवृत्तेः पूर्वस्मिन् विपरीतार्थता मतेः ।
न दृष्टादृष्टयोर्भदः परस्मिन्नोपयोगिनी ॥ १२२ ॥
रवयोगदर्शने ते हि समारोपोपयोगिनी ।
नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ १२३ ॥
स्मृतं प्रत्यक्षतो भिन्नं स्वज्ञानादेव चेत् कुतः ।
अविवेकोऽन्यथा तु स्यात् सदा सामान्यदर्शने ॥ १२४ ॥
विपर्ययोऽन्यं स्मरतो न च संशयदर्शनात् ।
स्मृतद्वयाविवेकोत्थं संशयं यदि मन्यते ।। १२१ ॥
तन्नोभयोरपि यतः स्मृती दृष्टो विपर्ययः ।
विशेषज्ञानतोऽध्यक्षे स्मृतं यदि विविच्यते ॥ १२६ ॥
न स्वज्ञानादसंयस्मिन् द्विस्मृतौ कथमेकधीः ।
एकत्वमेव स्मरतः प्राग्रेयं शशिनि स्फुटम् ॥ १२७ ॥
तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः ।
पिपासतश्च सलिलं शुक्तिकाहितचेतसः ॥ १२८ ॥
विपर्ययो न हि भवेद्वन्वा सलिले भवेत् ।
न त सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ १२९॥
श्वेते पीतभ्रमो दृष्टं मधुरे तिक्तविभ्रमः ।
निमesान वि शत्र जनित्र न भ्रमः ॥ १३० ॥