पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
157
चतुर्थः (सिद्धि) काण्डः

यथा लोके ‘द्वीपविशेषे एवंन -मन । मरतकश्यपाः पझरगमय चञ्चवः सौवर्णरजतपक्षाः पक्षिणः ’ इतेि ऽक्षिमान्यं प्रमाणान्तराधिगत- मनन्यसाधारणेन धमैकलपेन भृऊ१६नं ९णj णjत {{धग ही विशेष रूप मासदयतेवयेन च प्रतीयते असर वेंसन शेषरूपेण -- सर्वस्यैव हि वाक्यस्यानधिगतो वेशेष ( एई प्रमेयः तथा । शरसमान्यं वा सप्तमन्यं दा ‘‘ यतो ज्ञ ईनानि भूतानि जायते । इति ? अस्थूल मनण्वद्दवम्" इत्यादिपदार्थाः तंसर्गानेच प्रमाणान्तरानधिगतं विशेषरूप मासादयाति, वाक्यस्य च मेयं भवति । ती लोकांसेडपदाथोन्वयेनवा- पूवांथेमनेपत्तेनोनववधकत्वमनुबादकडे जा


सर्वप्रत्ययभेचे वा ब्रह्मरूपे व्यवस्थिते ।
प्रपञ्चस्य प्राझिलयः शब्देन ज्ञानेश्वर : ३
प्रविलीनप्रपदेन तळूपण न गचरः ।
मानान्तरस्येति मतमान्नामैकनिबन्धनम् ।। ४ ।

अश्वा न लोकेऽत्यन्तमप्रविडं ब्रह्म, सर्वप्रत्यपद्येद्यत्बत् , ब्रह्मणो व्यतरक्षण प्रत्यंतव्ययभवित , बिषप्रत्ययानां च सामान्यरूपानुगमात भेदोपसंहरावशिष्टं च सत्यं ब्रह्म- - इति प्रतिपदस् , ५८ ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति दृष्टान्तात् । किं तर्हि शब्देन प्रतिपाद्यते ? प्रपञ्चभावः । तत्र प्रपञ्चपदार्थेऽपि सिद्धः , निषेधोऽपि सिद्धः तयोः सेसगांतदभवतपत्तिः । आनयैकनिबन्धनत्वं तु तस्योच्यते, प्रत्य- क्षादीनामविद्यासंभिन्नधात ; प्रत्यस्तमित निरिवल भेदेन रूपेणाविषयीकरणाद्भ दप्तत्यस्तमयस्याम्नायवगम्यत्वादिति ।

परः पुनः प्रत्यवतिष्ठते

ननु चापुरुषार्थत्वं भूतनिष्ठे प्रसज्यते । ४६ ।।

यत् खलु वाक्यं न पुरुवं वचिडितसधने प्रवर्तयति अहितसाधनाच


१ पुं-B.

२ Maiहै, 8-1.

३ Brh, 3-8-8.

४ Chand. 8-1-4.

५ सकल-B.

६ नाद्वा-B.