पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
ब्रह्मसिद्धिः

निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम् ; अपुरुषार्थत्वाच्चोन्मत्त
प्रलापवदप्रमाणम् ; तथा च प्रायेण वंदन्ताः ।
उच्यते


प्रमाणस्य न चैतावत्पुरुषारैकनिष्ठता ॥ ९ ॥
'उपेक्षमपि हि फलं प्रमणस्य प्रचतक्षे) ।
अपं दाक्षानतः शोकी दुःखी जीवः प्रकाशते ॥ ६ ॥
तन्निवृत्तिश्च विज्ञानं पुरुषार्थः स्वयं मतम् ।
कस्मिश्चिदर्थे वज्ञाते कुतूहलवतां नृणाम् ॥ ७ ॥
आकुलानां ज्ञानजन्म पुरुषार्थावसंमतम् ।
अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ ८ ॥
न च प्रवृत्तिनिष्ठवं तथास्मिन् केन वार्यते ।
ज्ञेयस्य पुरुषार्थत्वं तत्र चेदत्र तत्समम् ॥ ९ ॥
पुरुषार्थः स्वयं ब्रह्म प्रशान्तं विजरादिकम् ।
अतस्तवमसीत्येवमनुशिष्याय शिष्यते ॥ १० ॥
परप्रवृत्तेरङ्गत्वं प्रत्यक्षादेर्भतं यदि ।
अत्रापि साक्षरकरणप्रवृत्तवङ्गतेष्यताम् ॥ ११ ॥


न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता । न रवळू हितोपादानाहितहाने
एव प्रमाणफले । उपमपि हि प्रमाणफलं प्रमाणविद आचक्षते । न च
पुरुषार्थता प्रमाणलक्षणम् , प्रमा'हेतुत्वं तु । तस्मान्न पुरुषार्थभावेनप्रमा-
ण्यम् । अपि च ‘शक्यहम् ’ ‘दुःरू,हम् ’ ‘धनादीनि मम नष्टानि ’
इति विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम् एतन्निवृत्तिरूपं च विशुद्ध
नन्दप्रकाशबदारमतवज्ञानम् । तत् स्वरूपेणैव पुरुषार्थः; अनिष्टनिवृत्ति
रूपवादिष्टाविर्भावाच्च । यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्द-
ज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चास्यन्ताय । ‘दृष्टा च
ज्ञानोत्पत्तेरेव पुरुषार्थता काचित् कुतूहलाकुलितानामज्ञातेऽर्थे । न हि।


1 अनेन श्लोकार्धेनावभाव्यमित्यभ्यू हः ; परं तु मातृकासुनदृश्ते।

2 प्राणहेतुत्वं—B.

३ स्या अनLE

४ दृष्ट दृष्टा-JR.