पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
153
नियोगकाण्डः

एव । स्यादेतत् अवघातादिषु दृष्टफलेष्वपि दृष्टे' विधिः । सत्यम् न त्वदृष्टसंस्पशराहतः ; नापि हि नियमादृष्टं फलं तण्डुलेषु तप्रणार्या या प्रधानापूर्वीसद्विरदृष्टैव । अथ मतम् - अद्वैतात्मज्ञानमदृष्टपूर्वमलोकिकम् ; अतोऽनन्तरफलमपे विधीयत इति । तत्रोच्यते-- किमर्थं विधीयते ; प्रमा अन्तरागचरस्य स्वरूपप्रतिपयर्थम , आहोस्विदनुष्ठानर्थम ? तत्र न वरूप सिद्ध्यर्थम् ; अनुष्ठानफलो हि बिधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः । तस्मादलौकिके ऽपहतपाप्माद्रूिप आरमतवे शब्दात् प्रतिपन्ने तस्य साक्षा ज्ज्ञानं प्रति तदनुभवोपायत्वात् वयमेव पुरुषस्याग्निमुख्यं भवतीति व्यर्थ तद्विधानम , यथाश्चर्यभूते कटिंगभदथं आगमात् प्रतिपन्नं तत्र साक्षात्करणे स्वंयमेवोन्मुरवत्वं भवति ; तदुपायेषु त्वज्ञातेऽपीश्वरूपनय विधानं युज्यते । तदेवं ज्ञाने नियोगनुपपत्तेर्नियोगे च वस्तु पावभभे प्रामण्यायेगाव स्थितात्मतवप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशोऽभ्युपगन्तव्य इते ।

३दानीं द्वितीयसंनिपात्तत्रिविनिरासायाह

अत एव न विज्ञानसंतनविधिनिष्ठता
तत्रापि पूर्ववर्ती स्यात् स्वरूपात्रगतिप्रम( ॥ १० ॥
खरू निष्ठाच्छब्दतु प्रमि तस्य वचोऽन्तरात् ।
उपवनविधानं स्यन् प्रहेतदप व वृथा । १८१ ॥
अभ्य/सं प्रययस्य प्रकर्षयाभिवीक्षण।त् ।
तस्माद्भवत्यकथैर्ये वैदतानां प्रमाणत। ॥ १२ ॥

यदपि मतम् —स क्रतुं कुर्वीत " प्रज्ञां कुर्वीत " 'निदि ध्यासितव्यः ” इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते « ¢तत् त्वमसि ” इति, तत्रापि ‘ सदस्मि- इति चेतो धारयेत' इति विवक्षितत्वाच्चवर्णाद

न्यदनुचिन्तनं ध्यानं प्रत्ययमथाह विधीयते कर्मवदेवामृतत्वफलम् ।


1 ४- B.

2 €und. 8-14-1.

3 Brh. 4-4-21.

4 B¢h. 2-4-5.

5 Chand. 6-8-47.