पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
154
ब्रह्मसिद्धिः

तदप्यत एव न युज्ग्रतेपूर्वेक्त तस्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठ वाक्यस्य । अथ तु वाक्यान्तरात्तचनिष्ठादधिगते तद्विषयप्रत्ययप्रवाह- विधानमिष्यते ; भवतु; न कश्चिदोषः ? तथा च “ बिज्ञाय प्रज्ञां कुर्वीत इत्यात्मतश्वविज्ञानस्य सिद्धतां दर्शयति । तदपेि वा व्यर्थमेव, प्राप्तार्थत्वात् ; साक्षात्करणलं हि तत्सदनुचिन्तनं दृष्टार्षम्, न ततोऽन्यत् फलमाङ्गाङ्गने '। अमृतत्वं हेि न सरूपाविर्भाधादन्यदिति प्राग्वर्णतम् । दृष्टा च ज्ञानाभ्या- सरय सम्यशनप्रसादहेतुतां लोकें । भावनाविशेषाद्धि अभूतप्यनुभवमापद्यते, किं पुनर्भूतम् । “ `स क्रतुं कुर्वीत " इति तु न सकलविशेषातिगात्म- तवानुचिन्तनं विधीयते तद्वफलम् ; अपि तु नामरूपोपाधिमनोमय प्राणशरीरादिरूपानुध्यानमैश्वर्यफलम् , क्रमेण वा साक्षात्करणफलम् । तमेव धीरो विज्ञाय ” इति न प्रज्ञाकरणविधिः; ‘तमेव ' इत्यन्यनिवृत्तेः श्रुतत्वान्निवृत्तौ तात्पर्य गम्यते, ‘रक्तः च भवति ’ इति यथा रक्तपरत्वं वाक्यस्य ; अत्र शाकाशादितस्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रकरणप्रसङ्ग ’ ‘ तमेव' इति विधीयते ; तथा च पूर्व”–“ ’विरजः पर आकाशादज अR३मा महान् ध्रुवः ।” इत्याकाशदेभ्यः परत्वे . नस्मतवं दर्शितम् ; तस्य तत्रैव प्रज्ञाकरणप्रसङ्ग तानिवृत्तये ‘ तमेव इत्युच्यते ; अन्यथा न एवशब्दस्य फलम् , न च निवर्यं विज्ञायेत ; तथा च तदेवोत्तरेण प्रपञ्चचते ५ 'नानुध्याद्वहुब्छब्दान् ” इत्येकवाक्यता; अन्यथा वाक्यं भवेत; शब्दमात्रे चानुध्यानाप्रसङ्गात शब्द घूर्वखातस्य शब्दार्थविषधमे वदमिति । एवम् ‘’आस्मेत्येवोपासीत" इत्येवकारश्रुतेस्तदर्यविधिः। 'निदि

ध्यासितव्यः " इत्यपि " "आत्मनस्तु कामाय ” इत्युपक्रमत् "इदं सर्वं


1 Brah, 4-4-21 .

2 B omit फले.

3 तदनु A

4 अक्षयते-B.

5 Ond. 8=14-1.

6 Bowie .

7 भावे-B.

8 Bgh. 4-4-20.

9 A¢h. 1-+- .

10 Brh. . 2-4-5.

11 Brh. 2-4-= .