पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
152
ब्रह्मसिद्धिः

यदुि स्यात् तद्पज्ञानविधिः; तच्च न, उभयथानुपपत्तेः ; प्रमाणान्तरसिद्धं वात्मकपं न तज्ज्ञानं विधेयम् ; अथासिद्धम्, अशक्यमेव तत् । स्यादेतत्-" अपहतपाप्मा विजरो विमृत्युः " " 'रदं सर्वं यदय मास्मा” इति शब्दसमर्पतरूपस्य तस्य ज्ञानं विधीयते ; तेन च । तश्चे नापि तत् संभवति समारोपितेनापि ; तेन न नियोगतस्तथाभूतज्ञानवि धेस्तीभावोऽस्य प्रतीयते !

ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।
आमरूपविजिज्ञासोरजिज्ञास—थैव तत् ॥ १७४ ॥
तदुपायो न चेज्ज्ञाततयैवास्तु विधिस्तसः ।
अवघातादिविधयो नादृष्टस्पर्शवर्जितः ॥ २७९ ५
अलैकिकमिदं ज्ञानमतों यदि विधीयते ।
ब. पसिद्धये तावद्यतः कर्तव्यता विधे: ॥ १७६ ॥
कर्तव्यता न इष्टार्थे दृश्चदेवः प्रसिध्यति ।
अनाधिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ १७७ ॥
ज्ञाने ज्ञेयाभ्युपायय लयमेवोन्मुखः पुमान् ।
तदुपाये त्वविज्ञाते विधिना स प्रवर्यताम् ॥ १७ ॥
नियोगानुप्रवेशोऽतो विहन्त्येव प्रमाणताम् ।
भूतार्य इति नोपास्यो भूर्युगतिमिच्छता ॥ १७९ ॥

संवि । ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धयैय विधिः । यो गमषमनुभवितुकामःस तथ्य ज्ञाने खयमेव यतते ; यस्तु न तथा, तस्य तद्धर्यमिति विधिशतेनापि स न प्रवर्यते । अथोपायाज्ञानाद् दृष्टफलेऽ- पि न प्रवर्तते स्वयम् , अनो विधीयत इति । तच्च बार्तम्; यतः स एवो

पायो विधीयताम् यत्रायभज्ञानान्न प्रवृत्तः ज्ञाने तु दृष्टफलत्वात् प्रवर्तत।


1 सान=B

2 स्यादेवं तत् -B.

3 Chand 8-"-1.

4 Bh१--

5 भावस्य--B.