पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
133
नियोगकाण्डः

शघ्यो हीयुः प्रतिबन्धं कुष्पादिभिः, नाशयतुं च च्छेदादिभिः । खमा दिब्रितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि' फार्माणि। तस्मात् संकारादेव स्थितिः ।

ननु संस्कारकार्यशेषावप्यविधैव ; तत्र कथं सविद्याप्रविलयः, कर्ष वा न च्छेद्यमवशिष्यते उच्यते —विशुदैकायदर्शनप्रतिपक्षग्रस्तैौ वि नादेव' तावदुदित, अकंचित्करत्वात् अबन्धत्वात्; तनिवृत्तये’ हेत्वन्तर स्यानपेक्षणात् । विशुङ खस्वात्मानं साक्षादनुभवतो विषाकाभातस्तमस्पृशत्र किंचित्करः बन्धात्मा प्रलीन एव ; यया चित्रादौ चित्रादितचमनुभवतः' याद्याश्नसो रागादीनाभनिमित्तत्वात् , तथावदातमामानं जानतो विपरीतं वा खङ्गादिषु श्यामाद्याभास उत्पन्नोऽपि तच्वदर्शनादवकाशमलभमानः प्रवि लीन एव ! तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजविलयाभिनन्दति ; अवभासमानयोरपि तयोरात्मनि तस्वदर्शनप्रतिहताव भासत्वात् । एवं च यदुष्यते—कर्मणो वा शरीरस्थितिः स्यात् संस्काराङ, को विशेषः कश्न कर्मणः क्षयः कार्यनुवृत्तौ ? तन्निवृच्या हि तत्क्षयो गम्यते ; । तस्मात् ‘ १ भोगेन त्वितरे क्षपयित्वा संपद्यते ” इत्येव युक्तम् । तदप्यपास्तम्; कर्मविपाको द्यात्मसंस्पर्शा शोकाभिनन्दनवानावदुषः, विदुषस्तु तदसंस्पर्शा दाभासमात्रं माणिकृपाणदर्पणादिनिबन्धनाविशेषवत्; न विपाकःअनभिनन्द्य मानत्वात् अह्रियमाणत्व तथा च तत्तत् प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि ” इति दर्शितम् । "तथा — यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः "; पश्यत एव शरीरादिप्रपञ्चो निश, तदसं स्पशददृश्यमानसमत्वात्


1 A and B omit कानि.

2 तम-A and B.

3 स्तो-B.

4 A and B omit य.

5 o adds च.

6 हित्वमतु—0.

7 A and B add एय.

8 A and B omit वि.

9 शु-B.

10 Brahm.-Sh. 4-131.

11 नन्दवान्-A.

12 A and B omit दा.

13 Gita 2-57.

14 B onits तथा ; तथा च-A.

15€t2-69.