पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
130
ब्रह्मसिद्धिः

तदनुसारेण केषांचित् क्षयो विद्यया, केषांचिदुपभोगेन; तत्र 'क्षीयन्ते चास्य कर्माणि ” इत्यविशेषात् सर्वक्षयप्रसङ्ग तस्य तावदेव चिरम् ’ इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते ; न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते ; तदु क्तम्-- 'अनारब्धकार्यं एव तु पूर्वे तदवधेः ’ “भोगेन त्वितरे क्षप- यित्वा संपद्यते ’ इति ; विद्यया त्वविद्योच्छेदे कर्मविपाकव्यवहारोच्छि तावविशेषात् सर्वोच्छेद इति । नैष दोषः; न हीयं 'सपट्टीव मुच्येत श्रुतिश्चिरकालताविशिष्टं देहपातावधेि ’ मुक्केराह, किंतु क्षिप्रताम्; यथा कश्चित् क्षेपीयतां प्रतिपादयन् ब्रवीति क्वचित् कार्यं—‘एतावन्मे चिरं यत् स्नातो मुज्ञानस्य च' एवमियमपि ; अन्यथा ¢ ‘तावदेव ” इति न वाच्यं स्यात् , “ 'चिरम्” इत्येव ब्रूयात् ; ‘तावदेव ” इति तु वचनाव कैप्रयपरता गम्यते ; अतः क्षिनैव मुक्तिः, न प्रतीक्षणीयमस्ति ; देहपात प्रतीक्षा तु तत्र नान्तरीयकवाद्भवत्येव ।

अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते ; अन्यथा चिरत्वेऽ• वषिविशेषे चोच्यमाने वाक्यं मिचेत । तत्रायमर्थः- यादि कस्यचिद्वािरम् तावदेव यावन्न विमोक्ष्ये इति ।

ननु पूर्वस्मिन् पक्षे तच्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञळ्क्षणामिषार्ग न युज्यते स्थितप्रज्ञस्य का भाषा " इत्यादि ; द्वितीयोऽपि सर्वक्षरे चिरत्वानुपपत्तेस्तत्रवाधिविशेषविधानायोगादनुपपन्नः । उच्यते—स्थितप्रज्ञ- स्तामण विगलितनिखिलाविधः सिद्धः, किं तु साधक एवावस्थाशिषं" प्राप्तः

स्यात् । न च ब्रूमः- ब्रह्मवेदनानन्तर एव देहवियोगः, किं तु आरक्ष


1 Mond. 2-2-8.

2 Chand: 6-14-2.

3 से-B.

4 BrahmS. 4-1-15.

5 Brahm. Su. 4-119.

6 च्छेदेन-A and B.

7 सृपयैव-B.

8 घिनी-B and O..

9 पातस्तु तत्र-A and C.

10 adds ते.

11 च E

12 A and B add तत्.

13 GIहै. 2-54.

14 षप्राप्तः-B.