पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
129
नियोगकाण्डः

1 सर्व पाप्मनोऽतो निवर्तन्ते " इत्युपसंहारात् । न च तक्षयमन्त रेल लैममांसः । अतोऽवश्यकर्तव्यः । न चादत्तफलस्य कर्मणो न क्षयः प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् । तस्मात् प्रायश्चि तरिर्व विद्यया बन्धहेतुक्षयः साध्यते; ‘सैव' च मुक्तिः, बन्धविच्छेपार्ष त्वन्मुचेः । एवं च नान्तवच्वदोषःप्रध्वंसस्य कार्यस्याप्यविनाशात् ।

प्रायश्चिदिशा बन्धहेतू°च्छेदोऽपि न ततः ।
सर्वाविद्याप्रविलये न च्छेयमवशिष्यते ; १०७ ॥
बन्धहेतुरविद्यात्मा विद्यायां सास्तमागता । १०७३ ।।

धन्यैश्चतुध्वंसोऽपि नात्मदर्शनसभ्यः; तडि"विदधदेव निखेिलाविद्याब्यवहार प्रॉिलयम् उदीयते । कर्मफलं भोगविभागश्चावियोपादानः ; तत्रानवयवेनो म्मूलितायामविद्यायां°न छेत्सल्यमति; अवीियाध्यस्तानि हि कर्माणि तत्समुच्छवे विधया समुच्छिलान्येव भवन्ति । तद्विपाकंस्वावकाश एव नास्त्यद्वैतमास्म- तवं पश्यतःमेददर्शनाश्रयत्वात्तस्य । यतश्चाविद्योच्छेदेनैव कमच्छेदः अतस्तुल्यवत् संशयद्विपर्यासाभ्यां प्रसंख्यातानि कर्माणि-

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ "

नन्वेवं कर्मक्षयाम्युपगमे तस्वदर्शनसमनन्तरमेव मुक्किः स्यात्, न देहपातुप्रतीक्षा; " तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्येयं इति

देवगतमतीक्षिङातिर्नाध्येत; यस्यं तु विद्या तत्क्ष्यसाधनं शाङ्गम्यते तस्य


1 Ohand. 8-4-1 .

2 यः-B.

3 ते-B.

4 ॥B.

5 o ofts च.

6 नैव –B.

7 स्या-B.

8 अ--A And B.

9 तु-A and B,

10 ताद्विदध-d.

11 व्यवहारः प्रविB.

12 द्यां-B.

13 र्भच्छेदः-B.

14 Mund 2-2-8.

15रैव--And B.

16 तत्र तावत्-- aa% :

17 Ond. 8-4-,