पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
128
ब्रह्मसिद्धिः

तद्विषयानन्दभोगात् , न तु स्त्र्यादियोगेः,यथा 64 1 आत्मरतिरात्मक्रड आत्ममिथुनः ” इति ; न हि मुख्यमारमक्रीडत्वमात्ममिथुनत्वं वा संभवति । यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेभृता न्यामत्वेन भगवानुक्रवा–“ 'मुनीनामप्यहं व्यासः" इत्यादि, उपसंजहर " ‘यद्यद्विभूतिमत्सत्वम्’ । तथा “ ” अदृष्ट द्रष्ट, अश्रुत । भ्रातृ '" इतेि इत्यादि, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् ।

अन्ये त्वाहुः—यावान् कश्चित् परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वोऽ सावाध्यानाय ; “ योऽसावादित्ये " + 'हिरण्यश्मश्रुः’ इत्यादि न यथा पुरुषः हि खमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधःसर्वविशेषातिगस्य च रूप विशेषयोगः ; परीषः, सर्वपाप्मोदयश्रुतेः —« &उदितः पाप्मभ्यः " सवयः द्रष्टव्यमिति इति ; आध्यानं तु तथा विधीयते ; तथा सर्वज्ञत्वद्यपि । तदेवं बभ्रात्मनस्तदुपाविर्भावतप्राप्तिः, स मोक्षः ; सा च विद्याव; तस्मान्न साध्यो मोक्षः, न च विद्याया अन्य इति पुष्कलम् ।

अथ मतम् --मा भून्मोक्षः साध्यःबन्धहेतुक्षयस्तु साध्यते ; तत्सा- धनमात्मदर्शनं स्यात् । भूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः t५ क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ”; तथा “ 'तद्यथेषीका तूलमन प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रद्यन्ते । पाप्मशब्दन पुण्यमपि संगृहीतम्, सावद्यफलत्वात् । अन्यत्र च 4« 19नैतं सेतुमहोरात्रे

तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्" इत्युपक्रम्य


1 CA६nd. P-25-४,

2 t. 10.37.

3 इयुप–A and B

4 €I३. 10-41.

5 Bh3-8»11.

6 Bch. 8 3-12.

7 ©h¥nd. 1-6-6.

8 C. Chend, 1-6-1,

9 र्भावप्राप्तिर्मोक्षः--A a५ B.

10 M[np¢ 3-2-8.

11 Chand. 5-24-8.

12 Chand. 8-4-1 :

13 A aud B ormity न जरा न मृत्युर्न शोकः.

14 इत्यनुक्रम्य-A and B.