पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
123
नियोगकाण्डः

स्यामिता दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसबनस्तदपराजिता पूर्वझणः प्रभृविभितं हिरण्मयं वेइम ” इति” । तथा चाब्रह्मविदामपि तन्नति अषणम् थे चामी अरण्ये श्रद्धां सत्यं तप इत्युपासते ” इति । पर प्रलप्राप्तिस्तु नात्रयविदां युज्यते,

विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनः ॥

इति, तया ५० तमेव विदित्वाति मृत्युमेति” इते वचनात् । अपुनरावृत्ति शुतिस्तर्हि कथम्? अत्र केचिभमन्यन्ते-क्रममुक्याश्रयणात् तस्माप्य तत्रो पक्षनिरुपाधितवज्ञानाः परं पदमश्नुवते ; यत्रोक्तम्

वेदान्तविज्ञानसुनिश्चितार्या
संन्यासयोगाद्यतयः शुडसवाः ।
ते असलोफेला परान्तकाले
परामृताः परिमुच्यन्त सर्वे ॥"

ब्रक्षलोकेष्विति कार्यप्रसालोकनिर्देशःबहुवचनात् तत्रावयवद्वारेण गहु वोपपत्तेः । परान्तकालो महाप्रलयो ब्रह्मणः खाधिकारपर्यवसानम्, तामिन् परामृताः परबलरूपेणामृताः सन्तः संन्यासयोगात भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च 'संन्यासान् योगाश्च सर्वमिदं कत्रोदि इत्युपासनात् । तथा च स्मृतिः

बक्षणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते छतात्मानः प्रविशन्ति परं पदम् ॥

अन्ये तु मन्यन्ते -- यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन्

शुक्लभोगा आवर्तन्ते नैवं स्थित एव ब्रशलोके तत आवृत्तिः; किं तु तस्मलयः


1 सुतो-B.

2 A and B omit इति.

3 BA8-2-15.

4

5 6€t. 8-8.

6 Mund. 8-8-4.

7 A and B omit से.

8 Karma. I khanda 13-269.