पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
122
ब्रह्मसिद्धिः

एवाभावव्यावृत्तः अथ विपर्यासःतथापि विरोधितत्त्वज्ञानोदय एव तन्निवृत्तिः ; न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्री- यन्नान्तरसध्या वा, तयोचौगपद्यात् प्रयत्नान्तरनपेक्षणच । तथा च विद्या- बलप्राप्त्यैस्तुल्यश्रयते ‘कलता --‘‘ब्रह्म वेद बलैव भवति " इति, तथा A 6आनन्दं ब्रह्मणो विद्वान्, न बिभेति ” 'तदात्मानमेवावेदहं बसा स्मीति ; तस्मात्तत्° सर्वमभवत्,” “ तत्र को मोहः कः शोक एकत्व- मनुपश्यतः , बेद-भवति, विद्वान् न बिभेति, को मोहःपश्यतःइति पार्वोपर्या- श्रवणात् । यत्तु क्वचित् पौर्वापर्यं तत् ‘व्यादाय स्वपिति’ इति यथा । नन्वेकत्वे तुल्यकालनाप्यनुपपन्न; न, एकस्यापि वस्तुनो भावाभाव- रूपेण व्य५देशात् , "यथा-‘यदा घटे नयति तदा कपालानि" जायन्ते’ इति । कथं तfई मार्गाविभागसर्गाप्ययैश्वर्यश्रतयः तत्राहुः न मार्गश्रुतयो निरुपाधि विशुद्धब्रह्मविद्याविषयाः; यत्र हि सर्वोपाधिविशुद्ध- मस्थूलादिकं ब्रह्मोपास्यम् , तत्र ‘बचैव सन् बझाप्येति ” 'न तस्मात् प्राणा उत्क्रामन्त, अत्रैव समवनीयन्ते” इति प्राणानुक्रमणेन€ विज्ञान नारमन एवा "गनिरुच्यते ; न हि तदगमने तदुपाधेस्तस्य ब्रवणो भेदेन विज्ञानात्मत्वम्! यत्र "तु ‘मनोमयः प्राणशरीरो । भारूपः ” इति सोपाध्यु पास्यम्, तद्विषयास्तः । तत्र च न परं ब्रह्म गन्तव्यम् ; किं तर्हि

कार्यत्रक्षलोकः; यत्रतच्छूयतं---अरश्च ह वै ण्यश्चार्णवौ ब्रक्षलोके तृतीय


1 एवाविद्यानिवृत्तिः--B.

2 A and B omit च .

3 कार्यता--B.

4 Mond. -2-9.

5 A aud K omit इति.

6 Tait. 2-4-1;

7 Bgh, 1-4-10,

8 तस्मात्सर्व-B.

9 A d

10 A and B oui बथा.

11 लादि--R.

12 बिभागः--B.

13. A and Bomit वि.

14 B¢h. 4-4-6.

15 C. N¢5-Utta, 5.

16. C adds हेि.

17. एव गति-B.

18 तदवगमे-B.

19 C omits .

20. Ch_nd. 3-14-2A

21. स्थः--B.

22. ४hind