पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
121
नियोगकाण्डः

अपनामैश्वर्यं स्यात्न्यूनत्वेन बक्षरूपापत्तिर्न स्वाराज्यम्; तथा हि प्रसशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् ; तथा चान्यराजता ; तत्र 'वन्तवस्वं भूयते —‘अथ येऽन्यथातो विदुःअन्यराजानस्ते क्षय्यलोका भवन्ति” इति ; उपपद्यते च, परमेश्वरेच्छया न्यूनैश्वर्याणमैश्वर्यप्रच्युति दीनाछोके । ‘समत्वस्य त्वनपपत्तिरेव युगपत्; एकश्श्रेत् सर्वाधिपतिः सर्वप प्रशासिता, परः किं कुर्वनीशः स्यात् ? विरोधाच; न स्वस्वेषा मेकमातत्वे हेतुरस्ति; तत्रैकस्मिन् वस्तुनि विरुद्धभिप्राययोरेकाभिप्रायानु विधायित्वं तस्येतरस्यानीश्वरत्वम्; उभयाभिप्रायानुविधानं न, विरोधात्; उभ गर्ननुविधानेऽनीश्वरत्वमुभयोः। कार्यासिद्धिदैकमत्ये' हेतुः परिषद्वत् , अन्यथा तस्यासिडे"रिति चेत्, प्रत्येकमनीश्वरत्वम् । अथ पर्यायेणैश्वर्य मविरोधायाच्यते, अन्तवत्ता; जगत्सर्गस्य चासंभवात्र ब्रह्मतुल्यमैश्वर्यम् ; यतः परः एव जगतसर्गे भूयते; तदुपासनेन सगोत्तरलोऽपवगे इति । तस्मात् स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो जसप्राप्तिः, बक्षरूपत्वा. विज्ञानात्मनः; तया न. ‘42परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" अभ्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः । निप्पद्यमानस्याभेदात् संबन्धोपपत्तिरिति चेत्; न, विशेषणानर्थक्यात् सर्वस्य तस्य निष्पथमा- गरंथ खत्यात्; तत्र यथा मळापगमे शुद्धमेव सद्वनं ‘छी बातम्' इत्युच्यते तया मोहावरणविगमे स्खरूपाविर्भावे ¢ °खेन रूपेणार्मिनिष्पवते ” इत्यु च्यते; तथा "०"बचैव सन् ब्रह्माप्येति" इति । तदेवं स्वरूपसितिलक्ष णत्वान्मोक्षस्य न कार्यता, प्रागपि खरूपस्य भावात्; आगन्तुकस्यास्खल पदात् । न चान्यत्वम्, यतोऽविद्यापगम एवोक्तेन प्रकारेण मुकिः ।

अविथा संसारः; विवैव चाविद्यानिवृत्तिः यद्यग्रहणमविश्व, यतो भाव


1 मान्त-B.

2 Ohnd. 7-25-2.

3 A and B omit आति.

4 सर्वस्य-B; समस्य--A.

5 श्वर:--A and B.

6 नुषाने|-A and B.

7 म :-है औd B.

8 सिद्धार-A and B.

9 Chand. 8-8-4,

10 अस्या रूप--B.

11 11Brh. 4-4-6.

12 विगम-And B.

13 विवयैव चा-B.