पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
124
ब्रह्मसिद्धिः

पर्यवसाना तत्र स्थितिः ; तत्प्रलये हि न तत आवृत्तो भवति ; ततश्चा नावृत्तिः श्रूयते । तथा च ‘ - 'इम मानवमावर्त नावर्तन्ते " ’इतेि ‘इम्, इह इति विशेषणम् 3 ५० ‘अमृतत्वमेति ” इत्यमृतत्वमापेक्षिकम् , यथा- अमृता द्रवाः' इति । तथा च पौराणिक*स्मरणम्-- 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते” इति ।यतु मन्यते सर्वगतत्वेऽपि ब्रह्मणो विकृताविकृतत्वभेदः; 'ततश्च देशभेदः तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते —'अथ यदतः परो दिवो ज्योतिर्दीप्यते ’ इति । अतोऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः । तत् संप्रधार्यम् । न तावदनुत्पन्नाद्यविशुद्ध- 'विवस्यार्थे (मार्गःबलविदः श्रवणात् ; नापि विद्यावतः, विद्योदये निरिखलमेवोच्छेदादिति । मधुनदीनिदर्शनाचिभागश्रुतिरपि विवेकज्ञानाभाव परा, न तु तद्धि एवाविभागः ।

सर्गभृतयोऽपि न सर्गपराः ; किं तर्हि ? एकात्मतवप्रतिपत्ति प्रधानाः । "ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्वि रोधेन ; तथा हि— 'कस्मिन्न भगवो विज्ञाते सर्वमिदं विज्ञातं भवति "सदेव सम्भेदमग्र आसीदेकमेवाद्वितीयम् ” इत्येकवेनोपकमात् "ऐतदाम्यमिदं सर्वम्; तत् सत्यम्, स आत्मा, तच्वमसि ” इत्युपसंहारा देकत्वेनैवैकाम्यतवप्रतिपत्तिपरमेकमिदं वाक्यं गम्यते । तत्र यद्यपरस्तेजः प्रभृतितवसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् । अतो यथोपांशु

याजवाक्येऽजामित्वेपक्रमोपसंहारे विष्णुरुपांशु यष्टव्यः” इत्यादीनि वचांसि


1 Chand. 4-15-5.

2 A ad B omit इत.

3 णात्--C

4 Chand. 8-6-6.

5 यथा च-B.

6 कं-A and E.

7 Ving. 2-8-96.

8 व्यते--

9 थे त मन्यन्ते--A and c

10 omierततश्च देशभे .

11 Can८. ४-18

12 0 omits विद्य.

13 मार्गे–c.

14 निदर्शविभागदर्शनश्रुति-B.

15 अतस्त--e.

16 A and B omit .

17 Mund. 1-1-3.

18 Chand. 6-2-1.

19 Chand. 6-8-7.

20 सव-C.

21 Mait. Shi. -6.6.